________________
...guddu
maya
प्रवचनसारोद्धारे सटीके
जिनयक्षाः
।
३७३.
||२५२॥
प्र.पा.९३
इदानीं 'जिणजश्व' ति पडविंशतितमद्वारं विवरीतुमाह'जावा गोमुह ? महजक्रव २ तिमुह ३ ईसर ४ तुबुरु ५ कुसुमो ६ ।। मायंगो ७ विजया ८ जिय ९भो १० मणुओ ११ य सुरकुमरी १२ ॥३७॥ छम्मुह १३ पयाल १४ किन्नर १५ गरुडो १६ गंधव १७ तह य जखिदो १८ । कूयर १९ वरुणो २० भिउडी २१ गोमेहो २३ वामण २३ मयंको २४ ॥३७॥
[तुलना-संतिका ७.८] • 'जग्वा गोमुह' इत्यादिगाथाद्वयम् , यक्षा भक्तिदशास्तीर्थकृतामिमे, यथा प्रथमजिनम्य गोमुखो यक्षः सुवर्णवों गजवाहनश्चतुर्भु जो वरदा-शनालिकायुक्तदक्षिणपाणिद्वयो मातुलिङ्ग-पाशकान्धिनबामपाणिद्वयश्च १, अजितनाथस्य महायज्ञाभिधो यक्षश्चतुर्मुखः श्यामवर्ण: करीन्द्रवाहनोऽष्टपाणिर्बरदमृद्गरा-ऽक्षमूत्र पाशकान्वितदक्षिणपाणि चतुष्टयो बीजपूरका-ऽभया-ऽङ्कुश शक्तियुक्तवामपाणि चतुष्कश्च २, श्रीसम्भवजिनम्य त्रिमुखो नाम यक्षस्त्रिवदनस्विनेत्रः श्यामवणों मयूरवाहनः षड्भुजो नकुल गदा-ऽभययुक्तदक्षिणकरकमलत्रयो मातुलिङ्ग-नागा-समूत्रयुक्तबामपाणिपात्रयश्च ३, श्रीअभिनन्दनस्य ईश्वरो यक्षः श्यामकान्तिर्गजवाहनश्चतुर्भुजो मातुलिङ्गा-समूत्रयुक्तदक्षिणकरकमलद्वयो नकुला-ऽङ्कुशान्वितवामपाणिद्वयश्च ४, श्रीसुमनेस्तुम्बुरुयक्षः श्वेनवणों गरुडवाहनश्चतुभुजो वरद-शक्तियुक्तदक्षिणपाणिद्वयो गदानागपाशयुक्तवामपाणिद्वयश्च ५, श्रीपद्मप्रभम्य कुसुमो यक्षो नीलवर्णः कुरङ्गवाहनश्चतुर्भुजः फला-ऽभय
१ तुलना-सप्ततिशत. प्र.२२५-६ ॥ जवखो-इत्यादि-मु॥