________________
प्रवचन
सारोद्धारे
सटीके
२७ जिनयक्षिर गाथा३७५. ३७६ प्र.आ.
||२५६॥
चतुष्टया चेति १, श्री अजितजिनस्याजिताऽजितबला वा देवी गौरवर्णा लोहासनाधिरूढा चतुर्भुजा वरद-पाशकाधिष्ठितदक्षिणकरद्वया बीजपूरका-ऽङ्कुशालङ्कृतवामपाणिद्वया च २, श्रीसम्भवस्य दुरितारिदेवी गौरवर्णा मेषवाहना चतुर्भुजा बरदा-ऽक्षमत्रभूषितदक्षिणभुजद्वया फला-ऽभयान्वितवामकरद्वया च ३, श्रीअभिनन्दनम्य कालीनामा देवी श्यामकान्तिः पद्मासना चतुर्भुजा वरद-पाशाधिष्ठितदक्षिणकरद्वया नागा-ऽङ्कुशालकृतवामपाणि द्वया च ४, श्रीसुमतेमहाकाली देवी सुवर्णवर्णा पनाममा चतुर्भुजा वरद-पाशाधिष्ठिनदक्षिणकर'द्वया मालिङ्गा-ठकुशराक्तनापणाणिटया नेति ५, श्रीपद्मप्रभस्याच्युता मतान्तरेण श्यामा देवी श्यामवर्णा नग्वाहना चतुभुजा 'वरद-बीणान्वितदक्षिणकरद्वया कामुका-ऽभययुतवामपाणिद्वया च ६, श्रीसुपार्श्वस्य शान्ता देवी सुवर्णवर्णा गजवाहना चतुर्भुजा वरदा-ऽक्षसूत्रयुक्तदक्षिणकरद्वया शूला-ऽभययुक्तवामहस्तद्वया च ७, श्रीचन्द्रप्रभस्य ज्वाला मतान्तरेण भृकुटिदेवी पीतवर्णा "वगलकारख्यजीव विशेषवाहना चतुर्भुजा खङ्ग-मुद्गरभृषितदक्षिणकरद्वया फलक-परशुयुतवामपाणिद्वया च ८, श्रीसुविधेः सुनारा देवी गौरवर्णा धृषभवाहना चतुर्भुजा वरदा-ऽक्षमूत्रयुक्तदक्षिणकरद्वया कलशा-ऽङ्कुशाश्चितकामपाणिद्वया च ९, श्रीशीतलस्य अशोका देवी नीलवर्णा पद्मासना चतुर्भुजा वरद-पाशयुक्तदक्षिणपाणिद्वया 'फला-कुशयुक्तवामपाणिद्वया च १०. श्रीश्रेयोमस्य श्रीवत्सा देवी मतान्तरेण मानवी
१-या च मातु-जे.सं ॥२ वरदत्राणान्वित मु., नि.क.पाठा. । वरदवीणा निर्वाणक (पृ.३५A) युक्तं वरदबाणाभ्यां लो.प्र.६३२।४४४) वरदपाशावित दक्षिणकरद्वया मातुलिङ्गाकुशयुनत्रामपाणिद्वयाध इति विषमपद-३२-B
३ वराह (बिहाल) वाहनां-निर्वाणक. 1पृ. ३५A)। विशल इति निर्माणक. पाठान्तरम् (पृ-३५) | ४ फलकारकु मु., वि. प. ३:B फलाडकुश निर्वाणक. (पृ. ३५B) फलमकुशम-लो.प्र. (३२६५४२) ।। .