________________
प्रवचनसारोद्धारे।
सटीके
दनादो गाथा
तत्साधना कल्पते, अत एव चायं विशोधिकोटिर्वक्ष्यते । तथा स्वगृहपाखण्डिमिश्रे स्वगृहसाधुमिश्रे च शुद्ध भक्तमध्यपनिते यदि तावन्मात्रं स्थान्याः पृथकृतं दत्तं वा पाखण्डयादिभ्यस्तथापि शेषं न कल्पते, यतः सकल मपि तद्भक्तं पूनिदोपदुष्टं भवतीति १६ ॥ ५६३-५६५ ।। उक्नाः षोडश उद्गमदोषाः, अथ उत्पादनावतानाह
'धाई १ दुई २ निमित्ते ३ आजीव ४ वणोमगे ५ तिगिच्छा ३ य । कोहे ७ माणे ८ माया २ लोभे १. य हवंति दस एए ॥२३॥ पुद्धि पच्छा संथव ११ विज्जा १२ मंने १३ य चुण्ण १४ जागे १५ य । 'उपायणाय दोसा सोलसमे मूलकम्मे १३ य ॥५३॥
[पिण्डनियुक्तिः ४०८-४०९] 'धाई त्यादिगाथाद्वयम् , तत्र धयन्ति-पिबन्ति बालकास्तामिनि, धीयते-धार्यते बालानां दुग्धपानाद्यमिति वा धात्री-वालपालिका । सा च पञ्चधा-सीरधात्री, मनकधात्री, मण्डनधात्री, क्रीडनधात्री, उत्सङ्गधात्री च । इह धात्रीत्वस्य यत्करणं कारणं वा तद्धात्रीशब्देनोक्तं द्रष्टव्यम् , नथाविवक्षणान् ।
५६७ प्र. आ. |१४४
१ इतः पूर्वम् उपायणदोमत्ति' इत्यधिक ता. प्रती गाथाद्वयं पिण्डविशुद्धौ ५८-५९ क्रमाकेन विद्यते । - २ पाणाय-मु. 1 उपायणाइ-ति पिण्डनियुक्तिः ४०६, पिण्डविशुद्धिः ५९॥ ३ तुलना-"श्रीरे य मजणे मरणे य कीलावणं कधाई य । एक केककावि य दुविहा करणे कारावणे व इति पिनियुक्तिः ४१० । पिण्डविशुद्धिः गा.६० द्रव्या ।।
CERY