________________
प्रवचनसारोद्धारे सटोके
३८द्वारे आशातनाना
11२८५||
चतुर शीतिः
'जूया ७७ जेमण ७८ 'जुज्झ (गुज्झ)७९ विज्ज ८० वणिज ८१ "सेज्ज ८२ जलं ८३, मज्जणं ८४ एमाईयमवज्जकज्जमुजुओ वज्जे जिणिंदालए ॥४३६॥
'खेलकेलि'मित्यादिशार्दूलवृत्तचतुष्टयम् , इदं च यथाविदितं व्याख्यायते-तत्र जिनभवने इदमिदं च कुर्वनाशातना करोतीति तात्पर्यार्थः, आय-लाभं ज्ञानादिनां निःशेषकल्याणसम्पल्लतावितानाऽविकलबीजानां शातयंति-विनाशयतीत्याशातनाः, तत्र खेलं-मुखश्लेष्माणं जिनमन्दिरे त्यजति १, तथा केलिंक्रीडां करोति २, तथा कलिं-वाक्कलहं विधत्ते ३ तथा कला-धनुर्वेदादिका खलूरिकायामिव तत्र शिक्षते ४, तथा कुललयं-गट्टपं विधत्ते ५, तथा ताम्बूलं तत्र चर्वयति ६, तथा ताम्बूलसम्बन्धिनमुद्गालमाविलं तत्र मुश्चति ७, तथा गाली:-जकार-मकारादिकास्तत्र ददाति ८, तथा कङ्गुलिका-लम्वी महतीं च नीति विधत्ते , तथा शरीरस्य धावनं-प्रक्षालनं कुरुते १०, तथा केशान् मस्तकादिभ्यस्तत्रोत्तारयति ११, तथा नखान् हस्त-पादसम्बन्धिनः किरति १२, तथा लोहितं शरीरान्निर्गतं तत्र विसृजति १३, तथा भक्तोएं-- सुखादिकां तत्र खादति १४, तथा त्वचं व्रणादिसम्बन्धिनी पातयति १५, तथा पित्त-धातुविशेपमौषधादिना तत्र पातयति १६, तथा वान्तं-वमनं करोति १७, तथा दशनान-दन्तान् क्षिपति तत्संस्कारं वा कुरुते १८, तथा विश्रामणाम्-अङ्गे संबाधनं कारयति १६, तथा दामनं-बन्धनमजादितिरश्चां विधत्ते २०, तथा दन्ता
गाथा ४३३. ४३६ प्र.आ. १०४
ज-श्राद्ध. टी.ध. सं. टीका || २ गुजा-श्राद्ध.टी., घ. सं. टीका ॥ ३ सिज्ज-ता. श्राद्ध.टी., प.सं.टीका। ४ धवनप्र०-सं.॥