________________
प्रवचनसारोद्धारे सटीके
दृश्यते तन्मतान्तरमवगन्तव्यम् , मतान्तरत्रीजानि तु सर्वज्ञविक्षयानीति ॥४४१-४५०॥४०॥ सम्प्रति 'दोसा अट्ठारस'त्ति एकचत्वारिंशत्तमं द्वारमाह----
४१ द्वारे 'अन्नाण १ कोह २ मय ३ माण ४ लोह ५ माया ६ रई ७ य अरई ८ य।
अष्टादशनिद्दा ९ सोय १० अलियवयण ११ चोरिया १२ मच्छर १३ भया १४ य॥४५॥ दोषाः पाणिवह १५ पेम्म १६ कीला पसंग १७ हासा १८ य जस्स इय दोसा।
गाथा "अट्ठारसधि पणट्ठा नमामि देवाहिदेवं तं ॥४२॥
'अन्नाण कोह' इत्यादिगाथाद्वयम् , 'अज्ञान' संशया-नवसाय-विपर्ययात्मकं मौढयम् १, ४५२ 'क्रोधः' कोपः २, 'मदः' कुल-बलेश्वर्य-रूप-विद्यादिभिरहङ्कारकरणं 'परप्रधर्षणानिबन्धनं वा ३, 'मानो' प्र.आ. दुरभिनिवेशाऽमोचनं युक्तोक्ताग्रहणं धा ४, लोभो' गृद्धिः ५, 'माया' दंभः ६, रतिः' अभीष्टपदार्थानासुपरि मनःप्रीति ७, 'अरतिः' अनिष्टसम्प्रयोगसंभवं मनोदुःखम् ८, 'निद्रा' स्वापः 8, 'शोकः' चित्त
१ तुलना-"अन्तराया दान-लाम वीर्य-मोगोपभोगगाः हासोरत्यरती मीतिजुगुप्सा शोक एव च ॥ कामो मिथ्यात्वमज्ञानं निद्रा चाऽविरतिस्तथा ! रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी॥ हिंसा-लीकमदत्तं च कीहा हास्याऽरती रतिः । शोको मयं क्रोध-मान-माया-लोभास्तथा मदः॥ स्युः प्रेम-मत्सरा-ज्ञान-निद्रा अष्टादशेत्यमीद्वैधापि सप्ततिशतस्थानके प्रतिपादिताः" इति लो. प्र. (३०११००२-२००५), द्रष्टव्यं-सप्ततिशतप्र. १६१-१९६२ । अमि.चिन्तामणि ॥११७२-७३॥ २ पेम-मु. । द्रष्टव्यम्-तेलादी सि. हे. ८/२८........पेम्म.......॥ ३ कीडा-ता, ॥ ४ अष्ट्रारस्सवि-भुः ।। ५पर प्रधर्षणनि० सं०॥
१०६