________________
प्रवचनसारोद्वारे सटीके
जिनस्य भृकुटियाश्चतुर्मुखम्बिनेत्रः सुवर्णवर्णो वृषभवाहनोऽष्टभुजो बीजपूरक-शक्ति-मुद्गरा-ऽभययुक्तदक्षिणकरचतुष्टयो नकुल-परशु-बना-ऽसत्रयुक्तवामकरचतुष्टयश्च २१. श्रीनेमिजिनस्य गोमेधो यक्षस्मिनः श्यामकान्तिः पुरुषवाहनः पडभजो मातलिंग-परशु. चक्रान्विनदक्षिणकरत्रयो नकल शल-शक्तिः यक्तवामपाणित्र यश्च २२, श्रीपाश्चजिनम्य बामनो यक्षो मतान्तरेण पावनामा यशो गजमुख उरगफणमण्डिनशिगः श्यामवर्णः कूर्मवाहनश्चतुर्भु जो बीजपूरकोग्गयुक्नदक्षिणपाणिद्वयो नकुल भुजगयुक्तवामपाणियुगश्च २३, श्रीवीरजिनम्य मातङ्गो यक्षः श्यामवर्णो गजवाहनो द्विभुजो नकुलयुक्तदक्षिणभुजो वामकरधृतधी जयूरकश्चेनि २४ ॥३७३-३७४॥२६॥ इदानीं 'जिणदेवीओ ति सप्तविंशतितमं द्वारमाह
* देवोओ चक्केसरी १ अजिया २ दुरियारि ३ कालि ४ महकालो ५ ।। अच्चुय ६ संता ७ जाला ८ सुतारया ९ऽसोय १० सिरिवच्छा ११ ॥३७॥ पवर १२ विजयं १३ कुसा १४ पण्णत्ती १५ निवाणि १६ अच्चुया १७ धरणी १८ । वहरो १९ ऽमृत्त २० गंधारि २१ अंप २२ पउमावई २३ सिद्धा २४ ॥३७॥
[तुलना-संतिकरं-६-१० ''देवो'त्यादि गाथाद्वयम् , तत्राद्यजिनस्य चक्रेश्वरी देवी, मतान्तरेणाप्रतिचक्रा, सुवर्णवर्णा गरुडबाहना अष्टकरा वरद-बाण-चक्र-पाशयुक्त दक्षिणपाणिचतुष्टया धनुर्वज चक्रा-ऽकुशयुक्तवामपाणि
* तुलना-सप्ततिशतः प्र. २२७०८ ॥१ देवोड चक्केसरि इत्यादि-सं. ॥
| २७ द्वारे जिनयक्षिण्यः गाथा ३७५३७६॥ प्र.आ.९