________________
प्रवचन
सारोदार सटीके
|२५ द्वारे श्राद्धीमानं गाथा ३६८. ३७२ प्र.आ.९२
॥२५॥
मेकोनपष्टिसहस्राधिकमित्यर्थः, इति जिनवरेन्द्रचतुर्विशतेः सम्बन्धिना श्रावकाणां 'मानं क्रमेण ज्ञातव्यम् ॥३६४-३६७॥२४॥ इदानीं 'सड्डाणं' ति पञ्चविंशतितमं द्वारं निर्दिदिक्षुराह
पढमस्स पंच लक्खा चउपन्न सहस्स ! तयणु पण लक्खा । पणयालोससहस्सा २ छलक्ख छत्तीस सहसा य ३ ॥३३॥ सत्तावीससहस्साहियलवा पंच ४ पंच लक्खा य । सोलससहस्स अहिया ५ पणलवा पंच उ सहस्सा ६ ।३६९। उचरिं चउरो लकवा धम्मो जा उचरि सहस तेण उई ७ । इगनउई ८ इगहतरि ९ अडवन्न १० ऽडयाल ११ छत्तीसा १२ ॥३७०।। चवीसा १३ च उदस १४ तेरसेव १५ तत्तो तिलकव जा वीरो ।
तदुवरि तिनवह १६ इगासी १७ विसत्तरी १८ सयरि १९ पन्नाला २० ॥३७१॥ . अडयाला २१ छत्तीसा २२ इगुचत्त २३ ऽहारसेच य सहस्सा २४ ।
सड्डीण माणमेयं चउघीसाए जिणकराणं ॥३७२।। 'पढमस्से'त्यादिगाथापञ्चकम् , तत्र प्रथमस्य-आदिजिनस्य श्राविकाणां पञ्च लक्षाणि चतुष्पश्चाशत्सहस्राधिकानि, तदनु-प्रथमतीर्थकरानन्तरमजितस्य श्राविकाणां पञ्च लक्षाणि, पञ्चचत्वारिंशत्सहस्राधि.
१ 'सर्वेषां जिनानां पिण्टिकृताः श्रावकाः शेयाः ५५४८०००। इति सप्ततिशत, प्र.टीका पू.५%B |
॥२५॥