________________
प्रवचनसारोद्धारे
सटीके
२४ द्वा श्राद्धमान गाथा ३६४३६७ प्र.आ..
॥२४८॥
an
परिमाणम् * ॥३६०-३६३॥ २३॥ इदानीं 'सड' त्ति चतुर्विंशतितमं द्वारमाह
पढमस्स तिन्नि लकवा पंच सहस्सा दुलकरख जा संतो । लक्खोवरि अडनउई २ तेणउई ३ अट्ठसीई य ४ ॥३६४॥ एगसीई ५ छावनारि पादपणा व सर व पनासा ८ । गुणतीस ९ नवासीई १० अगुणासी ११ पनरस १२ अठेव १३ ॥३६॥ छच्चिय सहस्स १४ चउरो सहरम १५ नउई सहस्स संतिस्स १६ । सत्तो एगो लक्खो उपरि गुणसीय १७ चुलसी १८ य ॥३३॥ तेयासी १९ यावत्तरि २० सत्तरि २१ इगुहसरी २२ य चउसट्ठी २३ ।
एगुणसटि सहस्सा २४ सावगमाणं जिणवराणं ॥३६७॥ • 'पदमस्स तिन्नी' त्यादिगाथाचतुष्टयम् , तत्र प्रथमजिनस्य श्रावकाणां तिम्रो लक्षाः पञ्चसहस्राधिकाः, श्रीअजितादिजिनानां यावत् शान्तिजिनस्तावल्लक्षद्वर्य श्राद्धानाम् द्विलक्षोपरि च यदधिकं भवति तन्निवेधते, तत्र तृतीयगाथाचर्ति 'सहस्सति पदस्य सर्वत्राभिसम्बन्धात् अष्टनवतिः सहस्रा अजितजिनस्य, लक्ष
त्रयस्त्रिशत्सहस्राणि शतानि नव चोपरि । अष्टानवत्युपेतानि (३३९१८) स्युश्चतुर्दशपूर्विणः ।लो.प्र. ।
॥२४॥ १.पढमे' त्यादिमु ॥
(३२११०४१) ॥