________________
प्रवचनसारोद्धारे सटीके
धरप्रव
॥२२॥
इलाती 'माइजिणिंदाणं आइमगणहर यष्टमं द्वारं वियरीतुमाह
'सिरिउसमसेण १ पशु सोहसेण २ चारु ३ वज्जनाहक्खा ४ । चमरो ५ पज्जोय ६ वियम्भ ७ दिपणपहवो ८ वराहो ९ य ॥३०॥ द्वारयोः पहनंद १० कोन्युहावि ११य सुभोम १२ मंदर १३ जसा १४ अरिहो १५य।
जिनगर चक्काउह १६ संवा १७कुभ १८ भिसय १९मल्लो २० य सुभो२१ य॥३०॥ वरदत्त २२ अज्जदिन्ना २३ तहिंदभूई २४ गणहरा पढमा ।
तिन्यः सिरसा रिसहाईणं हरंतु पावाई पणयाणं ॥३०६॥
गाधा 'सिरि उसमसेणे' त्यादि गाथात्रयम् , श्रीऋषभसेन प्रभुसिंहसेन-चारु-वज्रनाभाख्याः चमरः प्रद्योत- ३०४. -विदर्भ-दत्तप्रभवः वराहश्च प्रभुनन्द कौस्तुभावपि सुभौम-मन्दर यशसः अरिष्टच चक्रायुध-शम्बो कुम्भः भिषजो मलिश्व सुम्भश्च वरदत्त आयदत्तः तथा इन्द्रभृतिश्च, एते प्रथमगणधराः शिष्या वृषभादीनां जिनानां हरन्तु दुरितानि प्रणतानाम् ॥३०४-३०६॥
इदानीं 'पवित्तिणित्ति नव द्वारमाह*बंभी १ फग्गु २ सामा ३ अजिया ४ तह कासवी ५ रई ६ सोमा ७। सुमणा ८ वारुणि९ सुजसा १० धारिणी११धरिणी १२ धरा १३ पउमा १४॥३०॥ अज्जा सिवा १५ सुहा १६ वामणी १७ यरक्खी १८ य बंधुमइनामा १९। पुष्फवई २० अनिला २१ जक्खदिन २२ तह पुष्फचूला २३ य ॥३०८॥
॥२२१ १ तुलना-विचारसारः (गाथा १७४-१७६) ॥ २ तुलना-विचारसारः (गाथा १८३-१४)।