________________
प्रवचन
सारोद्वारे
सटीके
॥२२७॥
नारूपश्च तत्र अनिका चनारूपस्तुतीयभवात्प्राक्तरामपि भवति, जघन्यतोऽप्यन्तः सागरोपम कोटाकोटीप्रमाणत्वात्, निकाचनारूपस्तु तीर्थकर भवात्प्रावतृतीयभव एव ।
१
"तंक बेइज्जइ ? अगिलाए धम्मदेसणाईहिं | बज्झइ तं तु भयवओ तहयभोसकताणं ॥ १॥" [आव. नि. १८३] ति वचनप्रामाण्यात्, तत्र निकाचितमवन्ध्यफलम् इतरत उभयथापि, निकाचनारूपश्च बन्धस्तृतीयभवादारभ्य तावन्प्रवर्तते यावतीर्थकरभवे अपूर्वकरणस्य सङ्ख्यया भागाः, तत उद्धब arroछेदः केवलज्ञानोत्पत्तौ च अष्टमहाप्रातिहार्यादिरूपे सुरेन्द्रकृते पूजोपचारे सति सदेव - मनुजाsant परिषदि ग्लानिपरिहारेण धर्मदेशनया - श्रुत चारित्ररूपधर्मप्ररूपणलक्षणया चतुस्त्रिंशता देहसौगन्ध्यादिभिरतिशयैः पञ्चत्रिंशता बुद्धवचनातिशेपैश्व तद्वेयन इति ।। ३१३-३१९ ॥
अथ 'जिणजणणी - जणयनाम' श्येकादशं द्वारमाह
"मरुदेवी १ विजय २ सेणा ३ सिडत्था ४ मंगला ५ सुसोमा ६ य । पुहवी ७ ७ लक्खण ८ रामा ९ नंदा १० विषह ११ जया १२ सामा १३ ॥३२०॥ सुजसा १४ सुन्वय १५ अइरा १६ सिरी १७ देवी १८ पभावई य १९ । पउमावई २० बप्पा २१ सिव २२ वम्मा २३ तिसला २४ इय ॥ ३२१ ||
A तच कथं वेद्यते ? अलान्या धर्मदेशनादिभिः । बध्यते तत्तु भगवतस्तृतीयमवमवष्वक्य ॥१॥ १ तुलना विचारसारः १०, ६१,७८८१ ॥ २ सामा- आ. नियुक्तिः ॥ ३ रामा- आब. नि. ॥ ४ सुबइ-जे ॥ ५ ईय जे. ॥
११ द्व
जिन
जननि
जनक
नामाि
गाथा
३२०
३२४
प्र. आ.
॥२२७