________________
६ गृद्यनिचारद्वारे
নাतिचाराः
गाथा २७६ प्र.पा.७२
प्रवचन
'अथ तृतीयव्रतातीचारानाहसारोद्धारे।
चोराणीय १ चोरपयोगजं २ कूलमाण-तुलकरणं ३ । सटीके
__ रिउर जब्धवहारी ४ सारेसजुई ५ तइयवयदोसा ॥२७६।।
'चोराणीयमित्यादि, चौरैरानीतम्-आहृतं चौरानीतं कनकवसनादि, अत्र च सूत्रे आदानपदाच्या॥१९४॥
हारात्तस्यादानं-मूल्येन मुधियावा ग्रहणम् , चौगनीतं हि काणक्रयेण मूधिकया वा प्रान्नं गृह्णन चौर एव भवति, ततश्च चौर्य करणाद् व्रतभङ्गः. वाणिज्यमेव मया विधीयते न माशाचौरिकन्यध्यवमायेन व्रतमापेक्षत्वाच न भङ्ग इति भङ्गामङ्गरूपः प्रथमोऽतीचारः १, तथा चौगगां प्रयोजन-व्यापारणं चौरप्रयोगः-हरत युयमिति हरणक्रियायां प्रेरणा, अथवा चौगणां प्रयोगाः-उपकरणानि कुशिका कतरिका परिकादीनि तेषामर्पणं विक्रयणं वा उपचाराचौरप्रयोगः, ततो जानश्चौरप्रयोगजोऽतिचारः, प्राकतन्वाच नमकत्वम् , अत्र यद्यपि चौर्य न करोमि न कारयामीत्येवंप्रतिपन्नस्य व्रतस्य चौरप्रयोगो व्रतभङ्ग एत्र तथापि किंमधुना यूयं निर्व्यापारास्तिष्टथ ? यदि भवतां भोजनादिकं नास्ति तदाऽहं तद्ददामि भवदानीतमोपस्य वा यदि विक्रायको न विद्यते तदाऽहत विक्रष्ये इत्येवंविधवचनेचौरान व्यापारयतः स्वयं च चौर्यव्यापार परिहस्तो व्रतसापेक्ष. स्यासायतिचार इति द्वितीयः २, तथा मीयतेऽनेनेति मान-कुडय-पल-हस्तादि तुला तु प्रसिदॆव मानं च तुला च मान-तुले कूटे च ते मान-तुले च कूटमान-तुले तयोः करणं-हीनेन मानेन ददाति अधिकेन मानेन च गृह्णाति एवं तुलथाऽपीति तृतीयः ३, तथा रिपोः-द्विपः सम्बन्धिनि राज्ये-नियमिते भूमिभागे कटके वा व्यवहारो-व्यवस्थातिक्रमेण व्यवहरणम् , इह च यद्यपि स्वस्वामिनाऽननुज्ञातस्य परकटकादिप्रवेशस्य
१ तुलना योगशास्त्रटीका (३।१२) धर्मसङ्ग्रह (मा० १-१०३)।