________________
प्रवचन
सारोद्धारे सटीके
॥२१६||
पोहिल ९ सय कित्तिजिणं १० मुनिसुव्वय ११ अमम १२ निक्कसायं च १३ । जिणनिष्लाय १४ सिरिनिमम १५ जिनचित्तगुत्तं १६ च ॥२९४॥ पणमामि समाहिजिणं १७ संवरण १८ जसोहरं १९ विजय २० 'मल्लि २१ । देवजिण २२ऽतविरियं २३ भद्दजिणं २४ भाविमरहमि ||२९५|| "भरती संपई' त्यादि, भरते-मारते क्षेत्रेऽतीतान् सम्प्रति-वर्तमानान् भाविनो भविष्यतश्च जिनान् चन्ामहे चतुर्विंशतिम् ऐखते ऐवतक्षेत्रेऽपि सम्प्रतिवर्तिनो भाविनश्व नामतो नामानि गृहीत्वेत्यर्थः, इदं च विशेषणं भारतजिनेष्वपि सम्बन्धनीयम् ऐवतेऽतीतजिननामानि न ज्ञायन्ते ततो वार्तमानि भविष्यज्जिनवन्दनमेवोद्दिष्टम्, वन्दे - अभिवादये स्तौमि चेत्यर्थः ॥ २८७॥
1
तान्येव नामानि भारतातीतजिनानामाह- 'केवलनाणी'त्यादि गाथा वयम् केवलज्ञानी १ निर्वाणी २ सागरो जिनो ३ महायशाः ४ विमलो ५ नाथसुतेजाः अन्ये सर्वानुभूतिमाहुः ६ श्रीधरी ७ दत्तः ८ दामोदरः ९ सुतेजा १० इति प्रथमगाथायां दश ॥ २८८||
स्वामिजिनः ११. चः समुचये, शिवाशी अन्ये मुनिसुव्रतमाहुः १२ सुमतिः १३ शिवगतिर्जिन १४ श्राबाधः अन्येऽस्तागमाहुः १५, नाथनेमीश्वरो १६ ऽनिलो १७ यशोधरो १८ जिनकृतार्थश्व १६ इति गाथायामस्यां नव जिनाः ॥ २८९॥
१-४६८ तमगाथायात्रेत्र 'मल्लनामा' पाठ: ।। २ ऐरवतेऽपि सं. ॥।
७ द्वारे भरतैरा
वत
त्रिकाल
जिन
नामानि
गाथा
२८७
३०३ प्र.आ.८०
॥२१६॥