________________
प्रवचनसारोद्धारे
६ गाति
सटीके
Precenamparanummmmwwwmarimmi
॥१७॥
विपये च ज्ञानाचारत्रयं भवति, एततत्रयानन्यधाकरणेन सम्यगुपयोगेन च यतः मूत्रादि पठनीयं नान्यथा ६-७.८, अत्र व्यञ्जनग्रहणमुपलक्षणं स्वरा अपि द्रष्टव्या: । एवमष्टविधः-अष्टप्रकारो ज्ञानस्य-श्रतज्ञानस्याचारो-ज्ञानाराधनतत्पराणां व्यवहार इति ॥२६७॥
___ अथ दर्शनाचारभेदानाह-'निस्संकिये'त्यादि, शङ्कितं शङ्का-सन्देहस्तस्याभावो निःशङ्कितं दर्शनस्य--मम्यक्त्वस्याचारः १ । इत्येवमन्यत्रापि, तथा काक्षितं काङ्क्षा-अन्यान्यदर्शनग्रहः तदभावो निष्काङ्क्षितम् २ । तथा विचिकित्सा- मतिविनाम युक्तथागमोसने पर प्रति सम्मोहः, तदभावो निर्विचिकित्सम् , यद्वा विद्वज्जुगुप्सा-मलमलिना एते इत्यादिसाधुजुगुप्सा तदभावो निर्विद्वज्जुगुप्सम् , नत एतेषां द्वन्दः, पुल्लिङ्गनिर्देशश्च प्राकृतत्वात् ३ । तथा अमूढा-तपो-विद्यातिशयादिकुतीथिंकद्धिदर्शनेऽप्यमोहा -स्वभावादविचलिता सा च सा दृष्टिश्च-सम्यग्दर्शनम् अमृढदृष्टिः, अथवा निर्गताः शङ्कितादिभ्यो ये ते निःशङ्कित-निष्काशित-निर्विचिकित्सा जीवा!, अमृढा दृष्टिरस्येत्येवममूढदृष्टिश्च जीव एव, तत एते धर्मधर्मिणोरभेदोपचारादशनाचारभेदा भवन्तीति ४ । तथा उपवृहणं उपहा-समानधार्मिकाणां क्षपणावयावृत्यादिसद्गुणप्रशंसनेन तत्तद्गुणवृद्धिकरणम् ५। तथा स्थिरीकरणं तु धर्माद्विपीदतां तत्रैव चाटुवचनचातुदिवस्थापनम् , उपहा च स्थिरीकरणं च उपहा स्थिरीकरणे ६ । तथा वात्सल्यं च प्रभावना च वात्सल्य-प्रभावने, तत्र वात्सल्यं-समानदेव-गुरु-धर्माणां भोजन-निवसन-दानोपकारादिभिः सम्माननम् ७ । प्रभावना-धर्मकथा-प्रतिवादिनिर्जय-दुष्करतपश्चरण-करणादिभिर्जिनप्रवचनप्रकाशनम्, यद्यपि च
चारद्वारे २४ ज्ञानादीनाम् आचाराः गाथा २६७. २६६ प्र.आ.६४
nentationालिया
THE