Book Title: Pravachana sara
Author(s): Kundkundacharya, Himmatlal Jethalal Shah
Publisher: Digambar Jain Swadhyay Mandir Trust
View full book text
________________
Version 001: remember to check http://www.AtmaDharma.com for updates
૩૬૪
પ્રવચનસાર
[ भगवान श्री.पुं
अथैतदुपलब्धशुद्धात्मा सकलज्ञानी ध्यायतीत्युत्तरमासूत्रयति
सव्वाबाधविजुत्तो समंतसव्वक्खसोक्खणाणड्ढो। भूदो अक्खातीदो झादि अणक्खो परं सोक्खं ।। १९८ ।।
सर्वाबाधवियुक्तः समन्तसर्वाक्षसौख्यज्ञानाढ्यः।
भूतोऽक्षातीतो ध्यायत्यनक्षः परं सौख्यम्।। १९८ ।। अयमात्मा यदैव सहजसौख्यज्ञानबाधायतनानामसार्वदिक्कासकलपुरुषसौख्यज्ञाना
मरणादिसमभावपरिणतात्मस्वरूपः श्रमणो महाश्रमणः सर्वज्ञः झादि कमटुं ध्यायति कमर्थमिति प्रश्नः। अथवा कमर्थं ध्यायति, न कमपीत्याक्षेपः। कथंभूतः सन। असंदेहो असन्देहः संशयादिरहित इति। अयमत्रार्थ:-यथा कोऽपि देवदत्तो विषयसुखनिमितं विद्याराधनाध्यानं करोति, यदा विद्या सिद्धा भवति तत्फलभूतं विषयसुखं च सिद्धं भवति तदाराधनाध्यानं न करोति तथायं भगवानपि केवलज्ञानविद्यानिमित्तं तत्फलभूतानन्तसुखनिमित्तं च पूर्वं छद्मस्थावस्थायां शुद्धात्मभावनारूपं ध्यानं
इदानीं तद्ध्यानेन केवलज्ञानविद्या सिद्धा तत्फलभूतमनन्तसुखं च सिद्धम; किमर्थं ध्यानं करोतीति प्रश्नः आक्षेपो वा; द्वितीयं च कारणंपरोक्षेऽर्थे ध्यानं भवति, भगवतः सर्वं प्रत्यक्ष , कथं ध्यानमिति पूर्वपक्षद्वारेण गाथा गता ।। १९७।। अथात्र पूर्वपक्षे परिहारं ददाति-झादि ध्यायति एकाकारसमरसीभावेन परिणम-त्यनुभवति। स कः कर्ता।
હવે, જેણે શુદ્ધ આત્માને ઉપલબ્ધ કર્યો છે તે સકળજ્ઞાની (સર્વજ્ઞ આત્મા) આને (પરમ સૌખ્યને) ધ્યાવે છે એમ સૂત્ર દ્વારા (પૂર્વની ગાથાના પ્રશ્નનો) ઉત્તર કહે છેઃ
બાધા રહિત, સકલાત્મમાં સંપૂર્ણ સુખશાનાઢય જે,
ઇંદ્રિય-અતીત અનિંદ્રિ તે ધ્યાને પરમ આનંદને. ૧૯૮ अन्वयार्थ:- [अनक्षः ] मनिन्द्रिय भने [अक्षातीतः भूतः ] इंद्रियातीत थयेको मात्मा [ सर्वाबाधवियुक्त:] सर्व बाधा रहित अने [ समन्तसर्वाक्षसौख्यज्ञानाढ्यः ] ॥५॥ मात्मामा समंत (सर्व २i, परिपू[ ) सौम्य तेम ४ शानथी समृद्ध पर्ततो यो [ परं सौख्यं ] ५२म सौज्यने [ध्यायति ] ध्यावे .
टी.s:- यारे मा मात्मा४ स९४ सुप भने शानने भाधान आयतनो छ (सेवा) તથા જે અસકલ આત્મામાં અસર્વ પ્રકારનાં સુખ અને જ્ઞાનનાં આયતનો છે.
૧. આયતન = રહેઠાણનું સ્થાન ૨. અસકલ આત્મામાં = આત્માના સર્વ પ્રદેશોમાં નહિ પણ થોડા પ્રદેશોમાં ૩. અસર્વ પ્રકારનાં = બધા પ્રકારનાં નહિ પણ અમુક જ પ્રકારનાં અપૂર્ણ [ આ અપૂર્ણ સુખ પરમાર્થે
સુખાભાસ હોવા છતાં તેને “સુખ” કહેવાની અપારમાર્થિક રૂઢિ છે.]
Please inform us of any errors on rajesh@AtmaDharma.com

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548