Book Title: Pravachana sara
Author(s): Kundkundacharya, Himmatlal Jethalal Shah
Publisher: Digambar Jain Swadhyay Mandir Trust

View full book text
Previous | Next

Page 461
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ૪૨૬ પ્રવચનસાર [ भगवानश्री.पुं मूलभूतस्य छेदो न यथा स्यात्तथा बालवृद्धश्रान्तग्लानस्य स्वस्य योग्यं मृद्वाचरणमाचरता संयमस्य शुद्धात्मतत्त्वसाधनत्वेन मूलभूतस्य छेदो न यथा स्यात्तथा संयतस्य स्वस्य योग्यमतिकर्कशमप्याचरणमाचरणीयमित्युत्सर्गसापेक्षोऽपवादः। अतः सर्वथोत्सर्गापवादमैत्र्या सौस्थित्यमाचरणस्य विधेयम्।। २३०।। अथोत्सर्गापवादविरोधदौःस्थमाचरणस्योपदिशति आहारे व विहारे देसं कालं समं खमं उवधिं । जाणित्ता ते समणो वट्टदि जदि अप्पलेवी सो।। २३१ ।। लक्षणं कथ्यते तावत्। स्वशुद्धात्मनः सकाशादन्यद्बाह्याभ्यन्तरपरिग्रहरूपं सर्वं त्याज्यमित्युत्सर्गो निश्चयनयः सर्वपरित्यागः परमोपेक्षासंयमो वीतरागचारित्रं शुद्धोपयोग इति यावदेकार्थः। तत्रासमर्थ: पुरुषः शुद्धात्मभावनासहकारिभूतं किमपि प्रासुकाहारज्ञानोपकरणादिकं गृहातीत्यपवादो व्यवहारनय एकदेशपरित्यागः तथाचापहृतसंयमः सरागचारित्रं शुभोपयोग इति यावदेकार्थः। तत्र शुद्धात्मभावनानिमित्तं सर्वत्यागलक्षणोत्सर्गे दुर्धरानुष्ठाने प्रवर्तमानस्तपोधन: शुद्धात्मतत्त्वसाधकत्वेन मूलभूतसंयमस्य संयमसाधकत्वेन मूलभूतशरीरस्य वा यथा छेदो विनाशो न भवति तथा किमपि प्रासुकाहारादिकं गृहातीत्यपवादसापेक्ष उत्सर्गो भण्यते। यदा पुनरपवादलक्षणेऽपहृतसंयमे प्रवर्तते तदापि शुद्धात्मतत्त्वसाधकत्वेन मूलभूतसंयमस्य संयमसाधकत्वेन मूलभूतशरीरस्य वा यथोच्छेदो विनाशो न भवति तथोत्सर्गसापेक्षत्वेन प्रवर्तते। तथा प्रवर्तत इति कोऽर्थः। यथा संयमविराधना न भवति तथेत्युत्सर्गसापेक्षोऽपवाद इत्यभिप्राय।। २३०।। બાળ-વૃદ્ધ-શ્રાંત-ગ્લાને શરીરનો-કે જે શુદ્ધાત્મતત્ત્વના સાધનભૂત સંયમનું સાધન હોવાથી મૂળભૂત છે તેનો છેદ જે રીતે ન થાય તે રીતે બાળ-વૃદ્ધ-શ્રાંત-ગ્લાન એવા પોતા माय२९॥ सायरतi, (त) संयमनो-३४ शुद्धात्मतत्पनु साधन होवाथी भुणभूत छेतेनो (५९)છેદ જે રીતે ન થાય તે રીતે સયત એવા પોતાને યોગ્ય અતિ કર્કશ આચરણ પણ આચરવું, એ પ્રમાણે ઉત્સર્ગસાપેક્ષ અપવાદ છે. આથી (એમ કહ્યું કે, સર્વથા (સર્વ પ્રકારે) ઉત્સર્ગ ને અપવાદની મૈત્રી વડે આચરણનું सुस्थित५j ४२. २30. હવે ઉત્સર્ગ અને અપવાદના વિરોધ (-અમૈત્રી) વડે આચરણનું દુઃસ્થિતપણે થાય છે એમ (उपदेशे छ: જો દેશ-કાળ તથા ક્ષમા-શ્રમ-ઉપધિને મુનિ જાણીને વર્તે અહારવિહારમાં, તો અલ્પલપી શ્રમણ તે. ૨૩૧. १. दु:स्थित = परान स्थितिवाणु; १२॥ अवार; पायाला. Please inform us of any errors on rajesh@AtmaDharma.com

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548