________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
४ए कगचजेति बुक् अनेनवा पुंस्त्वं पूर्ववत् नयणा नयणाई लोश्रणा लोश्रणा एवंच वयणा वयणाशं । विद्युत् द्यय्यांजः श्रनादौ द्वित्वं अंत्यव्यं तबुक् उ टाधामोर्णः पुंसि टोणा अन्यत्र स्त्रियां टाङस्रेरदादि टास्थाने ए पूर्वस्य दीर्घः विजुणा विडाए । कुल बंदस् अनेन वा पुंस्त्वं अंत्यव्यं सयुक् श्रतः सेोः क्लीबेसम् मोनुवा कुलो कुलं बंदो बंद। माहात्म्य २ ह्रस्वः संयोगे हा ह अधोमनयां यबुक् जस्मात्मनोः पोवा मस्य श्रनादौहित्वं ११ अनेन वा पुंस्त्वं अतःसे?ः क्लीबेसम् मोनुस्वार माहप्पं माहप्पो। कुःख १३ जस्शसो क् जस्शस् ङसित्तो दीर्घः जस्शस् इंश्ण यःसप्राग्दीर्घाः जस्स्थानेई पूर्वस्य च दीर्घः निरोर्वा रखुक् अनादौ हित्वं हित्वं द्वितीय पूर्वखस्य कः मुक्खा मुक्खाई। जाजन १३ कगचजेति जलुक् श्रवर्णो अ य नोणः अनेन वा पुंस्त्वं जस्शस् ङसित्तो दीर्घः जस्शसोर्बुक् जस्शस्शेश्णयःसप्राग्दीर्घाः जस् इंपूर्वस्य च दीर्घः नायणा जायणा । नेत्रकमलयोस्तु पुनः पुंसकत्वं संस्कृतेप्यस्ति ॥३३॥ टीका भाषांतर. वा ११ अक्ष्यर्थवचनाद्य १३ अदि ( नेत्र ) जेनो अर्थ ने ते अक्ष्यर्थ एटले नेत्रपर्यायवाला अने वचन विगेरे एवा शब्दो विकटपे पुलिंगे श्राय. संस्कृत यद्यपि शब्दने द्यय्यांजः अनादौ द्वित्वं पदादपेर्वा लुक पोवः ए सूत्रो लागी अजवि एवं रूप सिद्ध थाय. संस्कृत सा ते मूल तशब्दनुं रूप जे. अंत्यव्यंजन दलुक् तदश्चतः सोक्लीये तस्य सः आत् ए सूत्रो लागी सा एवं रूप थाय. संस्कृत शपति तेमां सपी आक्रोशे ए धातु के तेनो अर्थ शाप देवो सोगन खावा इत्यादि आय . शपवर्त्तमा० व्यंजना अतत्यादीनां ति ए सूत्रो लागी ति नो थाय पनी लोकात् शषोःसः पोवः ए सूत्रो लागी सवइ एवं रूप सिद्ध थाय. संस्कृत ते तद् शब्दनुं रूप . तेने द्विनचनस्य बहुवचनंजस् जस्शसोलुक् शसोर्लोपः लुप्ते शसि दीर्घः इत्यादि सूत्रो लागी च्छि नुं च्छी एवं थाय. आ वाक्यनो अर्थ-ते स्त्री अद्यापि ते बंने नेत्रोने शाप आपेले अथवा सोगन आपे . अहिं आ चालता सूत्रथी अक्षि शब्दने विकल्पे पुलिंगपणुं थाय. नपुंसकनुं उदाहरण संस्कृत ' तेन मम अक्षिणी नर्तिते' तेनो अर्थ-तेणे मारा बे नेत्रने नचाव्या. नृती नर्तने. नृत् धातु नाचवामा प्रवर्ते. बे नेत्र नाचे जे ते नाचतां नेत्रने बीजो प्रेरणा करे. अहिं प्रयोज्य व्यापार एटले प्रेरणा अर्थमां णिग् प्रत्यय आव्यो. तेने गुण थईनर एवं रूप सिद्ध थयु. पनी नूतार्थमां क्ततत्त
For Private and Personal Use Only