Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri

View full book text
Previous | Next

Page 399
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ मागधी व्याकरणम्. अथवा ला पामवानो जेनो धर्म वा तेमां जे साधु होय ते लज्जिरो कहेवाय. हिं तृनशीलधर्मसाधुषु कगटड० अनादौ ० चालता सूत्रे तुन्ने स्थाने इर थाय. पी लोकात् अतः सेर्डोः ए सूत्रोयी लज्जिरो रूप थाय. सं. कथण धातु कहेवाना मां प्रवर्त्ते कहेवानुं जेनुं शील होय धर्म होय अथवा तेमां साधु होय ते जंपिरो कहेवाय. हि तृन् प्रत्ययने कथेर्बज्जरपज्जरो० चालता सूत्रे तुन्ने स्थाने इर वे पी लोकात् अतः सेर्डोः ए सूत्रोथी जंपिरो रूप याय. वेष धातु कंपवामां प्रवर्त्ते. कंपवानुं जेनुं शील होय वा तेवा धर्मवालो के तेमां साधु होय ते वेपिरो कहेवाय. विवशब्दार्थादकर्मकात् चालता सूत्रे तृन्ने स्थाने इर थाय पछी लोकात् पोवः अतः सेर्डोः ए सूत्रोथी वेपिरो रूप थाय. सं. भ्रम धातु चालवाना मां प्रवर्त्ते जमवानुं जेनुं शील होय वा तेना धर्मवालो के तेमां साधु होय ते भमिरो कहेवाय. हिं भ्रम् धातुने शमकाष्ठकाथिनण् चालता सूत्रे थिनणूने स्थाने इर थाय पी लोकात् सर्वत्र अतः सेड ए सूत्रोथी भमिरो रूप थाय. श्वस् धातु श्वास लेवाना अर्थमां प्रवर्त्ते तेने उत् उपसर्ग श्रवे जे उल्लास लेवाना शीलवालो तेवा धर्मवालो के तेमां साधु होय ते उससिरो कहेवाय अहिं अनुत्साहोत्सन्ने तृन् प्रत्ययने स्थाने चालता सूत्रे इर थाय. पबी लोकात् सर्वत्र अतः सेर्डोः ए सूत्रोथी उससिरो रूप याय. सं. नम् धातुने नमवाना शीलवालो वा धर्मवालो अथवा तेमां साधु ते नमिरो कहेवाय. केटलाएक उत्प्रत्ययनेज इर प्रत्यय इबे वे तेर्जना मतमां नमिर गमिर विगेरे रूप न थाय. नम् धातुने स्म्यजसिहसदीपक० ए सूत्रे र प्रत्यय यावे पबी तृन् प्रत्ययने इर थाय. त्यारे तेमना मतमां दिप्रत्ययने इर न थाय. ते घटतुं नथी पी श्र सूत्रे रने स्थाने इर थाय. लोकात् अतः सेर्डोः ए सूत्रोथी नमिरो रूप याय. गम एटले जनुं जवाना शीलवालो ते धर्मवलो अथवा तेमां साधु ते गमिरो कहेवाय. गम् शब्दने तृकगमहनवृषभू ए सूत्रे कण प्रत्यय वे पढी चालता सूत्रे उकण्ने स्थाने इर थाय. लोकात् अतः सेडः ए सूत्रोथी गमिरो रूप याय. ॥ १४९ ॥ कस्तुमत्तूण - तुप्राणाः ॥ १४६ ॥ क्त्वा प्रत्ययस्य तुम् अत् तू तुझा इत्येते श्रादेशा जवन्ति ॥ तुम् | दहुं । मोतुं ॥ श्रत् । न मिश्र । र मिश्र ॥ तूण | घेतूण | काऊ || तुश्राप । नेत्तु । सोजाण ॥ वन्दित्तु इत्यनुस्वारलोपात् ॥ वन्दिता इति सिद्धसंस्कृतस्यैव वलोपेन ॥ कट्टु इतितु श्रार्षे ॥ मूल भाषांतर. क्त्वा प्रत्ययने तुम् अत् तृण तुआण एवा आदेश थाय. तुम् नुं उदाहरण - सं. दृष्ट्वा तेनुं दहुं एवं रूप याय. सं. मुक्त्वा तेनुं मोत्तुं रूप याय. अत् प्रत्ययनां उदा० सं. भ्रमित्वा तेनुं भमिअ थाय. सं. रमित्वा तेनुं रमिअ थाय. तूण प्रत्ययनां उदाहरण - सं. गृहीत्वा तेनुं घेत्तृण थाय. सं. कृत्वा तेनुं काऊण रूप For Private and Personal Use Only

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477