Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri

View full book text
Previous | Next

Page 471
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६न मागधी व्याकरणम्. ॥ढुंढिका॥ एक्कसरिओं इति अव्ययं ऊगितिसंप्रति इतिघ्योरर्थे एकसरिश्रं इत्यादेशः ॥ १३ ॥ टीका भाषांतर. एक्कसरिअं ए अव्यय ज्ञटिति अने संप्रति ए बे अव्ययना अर्थमा प्रवर्ते. ते बंनेना अर्थमा एकसरिअं एवो आदेश थाय. ॥१॥ मोरजल्ला मुधा ॥१४॥ मोरजल्ला इति मुधार्थे प्रयोक्तव्यम् ॥ मोरउल्ला । मुधेत्यर्थः ॥ मूल भाषांतर. मोरउल्ला ए अव्यय मुधा (अर्थ) अव्ययना अर्थमां प्रवर्ते. मोरउल्ला एटले मुधा-अर्थ एवो अर्थ थाय. २१४ ॥ टुंढिका ॥ मोरउवा ११ मुधा ११ अव्ययमेतत् । टीका भाषांतर. मोरउल्ला एवो अव्यय मुधा (अर्थ) अर्थमां प्रवर्ते. मोरउल्ला एटले व्यर्थ फोगट एवो अर्थ थाय. दरार्धाल्पे ॥१५॥ दर इत्यव्ययमर्धार्थे ईषदर्थे च प्रयोक्तव्यम् ॥ दर-विथसिधे । अर्धेनेषा विकसितमित्यर्थः॥ मूल भाषांतर. दर ए अव्यय अर्धा अर्थमां अने पत्-थोडा अर्थमा प्रवर्ते. सं. दरविकसितं तेनुं दर-विअसि एबुं पाय. एटले अधैं अथवा श्रोतुं विकाश पामेलु एवो अर्थ थाय. ॥१५॥ ॥ दुढिका ॥ दर ११ अर्धं च अल्पं च अर्धाल्पं तस्मिन् विकसितं कगचजेति कबुक् तबुक् च ११ क्लीबे सम् मोनुण विकसिथं ॥ २१५ ॥ टीका भाषांतर. दर ए अव्यय अर्ध अने शत्-थोडा अर्थमा प्रवर्ते. सं. विकसित तेने कगचज क्लीबेसूम् मोनु० ए सूत्रोथी विअसिअं एव॒ रूप थाय. ॥१५॥ किणो प्रश्ने ॥१६॥ किणो इति प्रश्ने प्रयोक्तव्यम् ॥ किणो धुवसि ॥ मूल भाषांतर. किणो ए अव्यय प्रश्न अर्थमा प्रवर्ते. सं. किणो धुवसि तेनुं किणोधवसि एवं श्राय. तेनो अर्थ एवो श्रायके, तुं केम कंपेठे ! ॥ २१६ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477