Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri

View full book text
Previous | Next

Page 472
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ए द्वितीयःपादः ॥टुंढिका॥ किणो ११ अव्यय प्रश्न ७१ धूराह कंपने धू धुगे वि धू स्थाने धुव इति वर्तण सिवू द्वितीयसिसे सिवस्थाने सि व्यंजनात् बुक् वस्य लोपः लोकात् धुवसि ॥२१६ ॥ ___टीका भाषांतर. किणो ए अव्यय प्रश्न अर्थमा प्रवर्ते. धू ए धातु कंपवाना अर्थमां ने. सं. धू तेने धुगेवि वर्तमाना द्वितीयसिसे व्यंजनात् लोकात् ए सूत्रोथी धुवसि एव॒ रूप थाय. ॥१६॥ इजे-राः पादपूरणे॥१७॥ ३ जे र इत्येते पादपूरणे प्रयोक्तव्याः ॥ न जणा अली । अणुकूलं वोक्तुं जे । गेण्ह र कलम-गोवी ॥ हंहो। देहो । हा । नाम । श्रहह।हीसि।यि। यहाद।श्ररिरिहो इत्यादयस्तुसंस्कृतसमत्वेन सिकाः। मूल भाषांतर. इ जे र ए अव्ययो पादपूर्तिमा प्रवर्ते सं. न पुनर अक्षीणि तेनुं न जणा इ अळीई एवं थाय. सं. अनुकूलं वक्तुं जे तेनुं अणुकूलं वोत्तुं जे एवं रूप थाय. सं. गृह्णाति र कलमगोपी तेनुं गेण्हइ र कमल-गोवी एवं श्राय. हहो, हेहो, हा, नाम, अहह, हीसि, अथि, अहाह, अरिरिहो इत्यादि अव्ययो संस्कृतने अनुसरी सिद्ध थाय. ॥१७॥ ॥ ढुंढिका ॥ २, जे, र, १३ पादपूरण ३१ नपुनर् अंत्यव्यं रबुक् कगचजेति प्रबुक नोणः पुर्यादा िण णा ननणा ३ इति पादपूरणे । अदि १३ ६ः खः कचित्तु बकौ दस्य ः अनादौहित्वं द्वितीयतुर्य जस्शस् इणयः स प्राग्दीर्घः जसूस्थाने णि पूर्वस्य च दीर्घः डिबी अहीइं। अनुकूल ११ नोणः क्लीबे सम् मोनु० अणुकूलं वचक् परिनाषणे वचू लुमवयोवा तः वचस्थाने वोत् मोनु वोत्तुं जे इति पादपूरणे । गृह उपादाने गृह गृहो उलगे हृहरि गृहस्थाने गेण्ह इति वर्त्तते त्यादीनां तिश् गेएद। कलमगोपी ११ पोवः अंत्यव्यंग सूलुक् कलमगोवी ॥१७॥ टीका भाांतषर. इ जे र ए अव्ययो पादपूर्तिमा प्रवर्ते. सं. नपुनर् तेने अंत्यव्यं कगचज० नोणः पुर्यादाईा ए सूत्रोथी नउणा एवं रूप थाय. इ ए पादपूर्ति अर्थे अव्यय . सं. अक्षिणी तेने क्षः खः क्वचित्तु अनादौ० द्वितीयतुर्य० जसूशस इइणयः ए सूत्रोथी अच्छीई एवं रूप पाय. सं. अनुकूल तेने नोणः क्लीवेसम् For Private and Personal Use Only

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477