Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri

View full book text
Previous | Next

Page 469
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६६ मागधी व्याकरणम् . प्रत्येकमः पामिकं पामिएकं ॥२०॥ प्रत्येकमित्यस्यार्थे पाडिकं पामि एक इति च प्रयोक्तव्यं वा ॥ पामिकं । पामिएकं । पदे पत्तेयं ॥ मूल भाषांतर. प्रत्येकम् ए अर्थमां पाडिकं अने पाडिएकं एवां रूप विकटपे प्रवर्ते. सं. प्रत्येकम् तेनुं पाडिकं अने पाडिएकं एवं रूप धाय. पक्ष सं. प्रत्येकं तेनुं पत्तेअं रूप थाय. ॥१०॥ ॥ढुंढिका ॥ प्रत्येकम् ६१ पामिकं ११ पामिएक्कं पके प्रत्येक सर्वत्ररबुक् श्रधोमनयां यदुक् अनादौ हित्वं कगचजेति कबुक् ११ श्रव्यय सबुक् पत्तेअं॥२१॥ टीका भाषांतर. प्रत्येक ए अव्ययना अर्थमां पाडिक्कं अने पाडिएक एवां रूप विकटपे थाय. सं. प्रत्येकम् तेनां पाडिकं अने पाडिएकं एवां रूप आय. पहे. सं. प्रत्येकम् तेने सर्वत्र अधोमनयां अनादौ कगचज अव्यय० ए सूत्रोथी पत्तेअं रूप थाय. ॥१०॥ ग्ध पश्य ॥११॥ उथ इति पश्येत्यस्यार्थे प्रयोक्तव्यम् वा ॥ उथ निञ्चल निष्फांदा निसिणी-पत्तंमि रेहश्वलाया । निम्मल-मरगय जायण-परिहिया सङ्कसुत्तिव ॥ पदे पुलादयः ॥ मूल भाषांतर. उअ ए अव्यय पश्य ( जो ) एवा अर्थमां विकटपे प्रवर्ते ते उपर उअनिचल ए गाथा बे. तेमा उअ ए पश्य अर्थमां बे. तेनुं संस्कृत आप्रमाणे जे पश्य निश्चल निष्फंदा बिसिनी पत्रे राजति बलाका निर्मल मरकत नाजन प्रतिष्ठिता शङ्खशुक्तिरिव पक्षे पुल विगेरे आदेशो थाय. ॥ढुंढिका ॥ उथ ११ पश्य ११ उथ निच्चलेति गाथा उथ इति पश्य इत्यर्थे बलाकाविसिनीपत्रे कमविनीपत्रे राजति किंजूता बलाका निश्चल निष्फंदा निश्चला बहिर्मीवा निष्फंदा का श्व निर्मलमरकतजाजनप्रतिष्ठिता शं. खशुक्तिरिव इति गाथार्थः । निश्चल निष्फंद स्पस्फः अनादौ हित्वं द्वितीयपूर्व फप सबुक् निश्चलनिप्फंदा । पद पश्यादेशे निपछ पपछे त्यापुल इत्यादयः श्रादेशाः स्युः ॥२१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477