________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६४
मागधी व्याकरणम्. टीका भाषांतर. वणे ए अव्यय निश्चय, विकल्प अने अनुकंपा अर्थमा प्रवर्ते. वणे देमि तेमां वणे अव्यय निश्चयमांचे. ए बाकी सुगम . सं. मुच् धातुने अमोऋण शप गमादीनां द्वित्वं कलुकू व्यंजनात् त्यादीनां तिइ ए सूत्रोथी मुच्चइ एवं रूप थाय. सं. अस्ति तेने स्मादिना ए सूत्रे अत्धि रूप थाय पनी न साथे अलुक सूत्रश्री नत्थि रूप थाय. सं. यत् तेने आयोजः कगचज मोनु० ए सूत्रोथी जं एवं रूप थाय. सं. दा धातुने खराणां स्वराः त्यादीनां तिइ ए सूत्रे देह रूप थाय. सं.विधिपरिणामातेनेखघथ अतःसे?ः एसूत्रे विहि-परिणामो एवं रूप थाय.॥२०६
मणे विमर्शे ॥२०॥ मणे इति विमर्शे प्रयोक्तव्यम् मणे सूरो। किंस्वित्सूर्यः॥ अन्ये मन्ये इत्यर्थमपीछति ॥ २० ॥
मूल भाषांतर. मणे ए अव्यय विमर्श-( तर्कयुक्तविचार ) अर्थमा प्रवर्ते. सं. मणे सूरः तेनुं मणे सूरो एवं थाय. एटले शुं आ सूर्य जे. एवो अर्थ थाय. केटलाएक अहिं मणे एनो अर्थ मन्ये एवो पण थाय. एम श्वे. ॥ २०७॥
॥ढुंढिका ॥ मणे ११ विमर्श ७१ सूर ११ अतः सेोः सूरो ॥२७॥
टीका भषांतर. मणे ए अव्यय विमर्श-विचार अर्थमा प्रवर्ते. सं. सूरः तेने अत:से? ए सूत्रथी सूरो एवं रूप थाय. ॥ २० ॥
अम्मो आश्चर्ये ॥ २० ॥ अम्मो इत्याश्चर्ये प्रयोक्तव्यम् ॥ श्रम्मो कह पारिज्ज॥२०॥
मूल भाषांतर. अम्मो ए अव्यय आश्चर्य अर्थमा प्रवर्ते. सं. अम्मो कथं पार्यते तेनुं अम्मो कह पारिजइ एवं श्राय. तेनो अर्थ ते केवीरीते पारपामीए एवोथाय.॥२०॥
॥ढुंढिका॥ धम्मो ११ श्राश्चर्ये ७१ कथं मांसादेर्वा अनुस्वारलोपः खघथध थस्य हः ११ श्रव्ययसबुक् कह । पारतीरणकर्मसमाप्नौ पार् चुरादिन्योणि चु श्व ते क्यश्यतेय प्र० श्य श्ोक्यश्य क्यस्थाने जा श्रादेशः णेरनिटि विवलोपः लोकात् व तिव त्यादीनां ति पारिज क्यश्यते इत्यर्थः ॥ २० ॥ टीका भाषांतर. अम्मो ए अव्यय आश्चर्यमा प्रवत्र्ते. सं. कथं तेने मांसादेवी खघथ० अव्ययसलुक् ए सूत्रोथी कह एवं रूप थाय. सं. पार धातु कर्मनी समाप्तीना
For Private and Personal Use Only