Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हितीयःपादः।
४६३ मूल भाषांतर. अइ ए अव्यय संजावनामा प्रवर्ते सं. अइ देवर किं न पश्यसि तेनुं अइ दिअर किं न पेच्छसि एवं थाय. तेनो अर्थ हे दियर, तमे शुं नश्री जोतां ?
॥ढुंढिका ॥ अश् श्रव्यय संजावन १ अश् इति संजावने ११ अव्यय अश्-देवरएत एत् देदि कगचजेनि वलुक् आमंत्रणे म अंत्यव्यंजन सबुक् दिश्रर । किम् अंत्यव्यंजन सूलुक मोनु० वर्गोऽन्त्यो वा न किन्न दश हशो पेठ दृशस्थाने पे वर्तमाना मिव द्वितीयस्य सिव सिवस्थाने सि॥२०॥
टीका भाषांतर. अ ऐ श्रव्यय संजावनामा प्रवर्ते बीजो अर्थ सुगम बे तेथी मूल उपरथी जाणी लेबो.
वणे निश्चय-विकल्पानुकम्प्ये च ॥ २०६॥ वणे इति निश्चयादौ संजावने च प्रयोक्तव्यम् ॥ वणे देमि । निश्चयं ददामि ॥ विकल्पे । होश्वणे न हो । जवति वा न जवति ॥ श्रनुकमप्ये । दासो वणे नमुच्च । दासोऽनुकम्प्यो न त्यज्यते ॥ संजावने । नत्थि वणे न देश विहि-परिलामो । संजाव्यते एतदित्यर्थः ॥
मूल भाषांतर. वणे ए अव्यय निश्चय, विकटप अने अनुकंपा अर्थमा प्रवते. सं. वणे ददामि तेनुं वणे देमि एq थाय. एटले निश्चयथी श्रापुंच. विकटपर्नु उदाहरणसं. भवति वणे नभवति तेर्नु होइ वणे न होइ एq थाय. एटले होय वा नहोय. अनुकंपानुं उदाहरण- सं. दासो वणे न मुञ्चति तेनुं दासो वणे नमुच्चइ एवं थाय. एटले अनुकंपा करवायोग्य एवो दास गेडी देवाय नहीं. संजावनउदाहरण- सं. नास्ति वणे यत् न ददाति विधिपरिणामः तेनुं नस्थि वणे जं नदेइ विहिपरिणामो एवं थाय. एटले एवं कांइ नथी के जे विधिना परिणामथी न थाय. अर्थात् संजवे . ॥२०६॥
॥ टुंढिका ॥ वणे श्रव्यय निश्चयश्च विकल्पश्च अनुकंप्यश्च निश्चय विकल्पानुकम्ध्यं तस्मिन् ७१ वणे इति निश्चये अव्यं. वणेदेमि इत्यादि सुगमं दासोवणे नेति सुगमं मुच अमोक्षणा मुच्च वतेक्य शपगमादीनां द्वित्वं कलुक् च व्यंजनात् त्यादीनांति मुच्चश् । अस्ति स्मादिना अस्तिस्थाने अस्थि बुक् अबुक् नस्थि । यत् श्रादेयोंजः कगचज मोनु जंदा तिव स्वराणां स्वरा दादे त्यादीनां तिश् देई । विधिपरिणाम ३१ खघथधन धि हि अतःसेोः विहि-परिणामो ॥ २६ ॥
For Private and Personal Use Only

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477