________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४६
मागधी व्याकरणम्. ए संबोधन ने. सं. बहसि पानीयं तेनुं बहसि पाणिअं एवां रूप थाय. तनो अर्थ एवो ने के, हे मुरंदला, तुं जल वहे . ॥ १४ ॥
॥ढुंढिका ॥ वेब- अव्यय च ११ आमंत्रण ७१ गोली ११ वापएचं ली ले अंत्य व्यंज सबुक् एवं मुरन्दले वह प्रापणे व वर्तमाना सिप्र द्विती यस्य सिसेसे- सिवूस्थाने सि व्यंजनात् लोकात् वहसि।पानीय-पानीयादिष्वित् नी नि नोणः कगचजेति यबुक् ११ क्लीबेसम् मोनुण पाणिशं
दीका भाषांतर. वेव्व अने वेव्वे ए बे अव्यय आमंत्रण अर्थमा प्रवर्ते. सं. गोली तेने वापएचं अंत्यव्यं० ए सूत्रोथी गोले रूप थाय. एवीरीते मुरन्दले ए रूप पण थाय. सं. वह धातु वहन करवाना अर्थमा प्रवर्ते. वद् धातुने वर्तमाना सिप्रत्यय थाय. द्वितीयस्य सिसेसि व्यंजनात् लोकात् ए सूत्रोथी वहसि एवं रूप घाय. सं. पानीय तेने पानीयादिष्वित् नोणः कगचज० क्लीबे सम् मोनु० ए सूत्रोथी पाणिअं रूप थाय.॥ १४ ॥
मामि दला दले सख्या वा ॥१५॥ एते सख्या श्रामंत्रणे वा प्रयोक्तव्याः॥ मामि सरिसरकराणवि ॥ पण वह माणस्स हला॥हले हयासस्स पदे सहि एरिसि चिथ गई॥
मूल भाषांतर. मामि हला अने हले ए अव्ययो सखीने आमंत्रण करवाना श्रर्थमा प्रवत्ते. मामि ए अव्यय . सं. सदृशाक्षराणांअपि तेनुं सरिसक्खराणवि एवं रूप थाय. तेनो अर्थ एवो थाय ने के, हे सखी, सरखा अक्षरोनो पण सं. प्रणम तेनुं पण थाय. सं. वहमानस्य तेनुं वहमाणस्स थाय. हले अव्यय ब. सं. हताशस्य तेनुं हयासस्स एवं रूप थाय. पदे सं. सखि ईदृश्येव गतिः तेनुं एरिसि चिअ गई एवं श्राय. ॥ १५॥
॥टुंढिका ॥ मामि- अव्यय० हला, अव्यय हले, अव्यय सखी ६१ वा अव्ययम् तद्गाथा यथा- मामि सरिसक्खराणवि अस्थि विसेसो पयप्पि अव्वाण नेहनरियाण श्रन्नो श्रवराह नरिाण १ अस्यार्थःहे मामि- हे सखि- सदृशादराणामपि वचनानां विशेषोस्ति स्नेह नृतानां वचनानां अन्ये विशेषा अपरोधभूतानां वचनानां विशेषा अन्य एव इति गाथार्थः । सखी अनेन मामि श्रादेशः ११ श्रव्यय
For Private and Personal Use Only