Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५७
मागधी व्याकरणम् . पश्चात्तापर्नु उदाहरण सं. अव्वो तथा तेन कथा अहं यथा कस्य साहमि तेनुं अव्यो तह तेण कया अयं जह कस्स साहेमि एवं थाय. ॥ २० ॥
॥ढुंढिका ॥ श्रवो ११ सूचनादौ समाहारछात् सप्तमी श्रवो । अवो उक्करयारय पुणो विनत्ति करेयि गमणस्स। अविनहुँति सरला देणीश्तरंगिणो विहुरा॥॥अस्यार्थः-श्रवो सूचनायां हे पुष्करकारक पुनरपि गमनस्य तेत्ति विसमं वारं करोमि वेणे पाश्रिपुरास्तरंगिणो वक्रा अद्यापि सरला न जवंति । कोर्थः- पूर्व कस्यापि जर्ता चखितः स बहुनिदिनैः समागतः ततस्तया बेणीदंडष्टोटितः नर्ता च पुनरपि चलनवार्ताकृता ततः कांतयोच्यते हे लतःवेणी केशा अद्यापि सरला न जवंति तेन चलनंकुर्वाणोपि श्रवो पुष्करकारित्वं इति सूचनेति नावार्थः । पुष्करकारक निर्दुरोर्वा रखुक् अनादौ हित्वं क कगचजेति कलुक् अवर्णो श्रय ११ अंत्यव्यंजन सबुक् उक्करबारय दलु फला विसरणे दल वर्तमाना अंति लोकात् दलंति हृदय इकृपादौ हृ हि कगचजेति दबुक् ११श्रबुक् श्रथ स अंत्यव्यंजन स्लुक क्लीबेसम् मोनु हिश्रयं । किम् किम् ११ अंत्यव्यंग सबुक् इदम् ११ क्लीबेस्यमेदमिणसोव इदमस्थाने श्मण लोकात् स्वरेमश्च अंत्यव्यं सलुक् किमिणं किमिणं । श्रवो हरं व्याख्या अबो इति अपराधे धूर्त्ता हृदयं हरंति युवतीनां द्वेष्या न जवंति अबो इति विस्मये धूर्ताः किमपि रहस्यं जानंति किनूता धूर्ताः जनेच्योअन्य धिकाजनान्यधिका इति गाथार्थः। श्रथ व्युत्पत्तिःहरंति-बहुतुहमो अंतिस्थाने न्ति झवर्ण स्यार् ह हर व्यंजनात् अलोपः लोजतः हरंति हृदयं हिश्रयं पूर्ववत् तथा वायव्योत् वाता वदीताः थाथ खघथ थह अपि पदादपेलोपः पो वः तह विद्वेष्याः कगटमेति दलुक् अधोमनयां यबुक् शषोः सः जस्शसोर्बुक् वेस्या । नू वर्तमानातिव नुघहोहुवहवा नूस्थाने हव बहुष्वाद्यन्ति अंतिस्थाने न्ति हवन्ति हवति युवति ६३ श्रादेर्यजि कगचजेति तलुक् टाबामोर्णः जमस्य ण जस् दीर्घः नवईण किम् अपिपदादपेर्वा अनुक् मोनु० किंपि रहस्य
For Private and Personal Use Only

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477