Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५६
मागधी व्याकरणम्. मूल भाषांतर. ओ ए अव्यय सूचना अने पश्चात्ताप अर्थमा प्रवर्ते सूचनानुं उदाहरण-सं. ओ अविनयतृप्तिमतां तेनुं ओ अविणय-तत्तिल्लो एवं थाय. पश्चात्तापर्नु उदा० सं. ओ न मया छाया एतावत्याम् तेनुं ओनमए छाया इत्तिआए एवं रूप थाय. विकटपमां तो उत आदेश वमेज औकारवझे सिख थाय. जेमके, सं. ओ विरमामि नभस्तले एवं ने तेनुं ओ विरएमि नहयले एवं रूप श्राय. ॥२०३॥
॥ ढुंढिका ॥ उ ११ सूचना च पश्चात्तापश्च सूचनापश्चात्तापं तस्मिन् ७१ श्रविनयेन तृप्तिर्विद्यते यस्यासा अविनयतृप्तिः तदस्यास्ति अस्मिन्निति मतुःमतु मत् प्र० श्राविलोहाखवंतं तारमाणे मत्थाने शव श्रादेशः लुक् सिस्यदरु बुक् थात् श्राप ११ वाप् एसस अंत्यव्यं स्नुकू नोणः कगचजेति क अनादौ हित्वं श्रविणयतिथिल्लो ।अस्मद् ३१ मिमेमाम टेनसह शस्मद्रस्थाने मए । गया ११ अंत्यव्यं सबुक् बाए तावत् पत्ताद एतावत् स्थाने अन्तियोत्यत्यादेश ७१ टाडसे डे एत्तियाए। एतावत्यां वेलायां न ज्ञाता इत्यर्थः।उकारोपि विकल्पार्थे वर्तते परेतु अवापोते इत्यनेन जतस्य उ इत्यादेमैव विकल्पार्थे सिझएव ह १ वणू प्रतिपन्नो विपूर्वचुरादिन्योदणि मिथो तृतीयस्यमिः मिवस्थाने मि व्यंजनानणरेदे दीवावेणिव एक कगचजेति दबुक् विरमए ।नजस्तलं चघथध नह कगटडेति मुलुक् कगचजेति तबुक् अवर्णो अय ७१ मेम्मिडे डिस्थाने डे ए नित्यं लोकात् न हयले ॥२३॥
टीका भाषांतर. ओ ए श्रव्यय सूचना अने पश्चात्तापना अर्थमा प्रवर्ते श्रविनयवझे जेने तृप्ति ने ते, त्यां तदस्यास्ति आल्लिल्लोल्लाल्ल० तारमाणे लुक् आत्आप् अंत्यव्यंज. नोणः कगचज अनादौ द्वित्वं ए सूत्रोथी अविणयतिथिल्लो एवं रूप थाय. सं. अस्मद् तेने मिमेमाम ए सूत्रे मए रूप थाय. सं. छाया तेने अंत्यव्यं० ए सूत्रे छाए रूप थाय. सं. एतावत् तेने पत्ताद टाडसे ए सूत्रोथी एत्तिआए रूप थाय. तेनो एवो अर्थ थायके, आटली वेला थया उतां ते जाणेली नथी. उकारपण विकल्प अर्थमा जे. केटला एक अहिं अवापोते ए सूत्रथी उतने विकस्पार्थमां ते सिद्धजने. सं. रम् धातु तेने वि उपसर्ग पूर्वे वे पजी चुरादि थकी णिव श्रावे पछी मिथो तृतीयस्यमिः व्यंजना नणरेदेदीवावे कगचज ए सूत्रोथी विरमए एवं थाय. सं. नभस्तलं तेने खघथ० कगटड कगचज अवर्णो डेम्मिडे लोकात् ए सूथोत्री न हयले एq रूप थाय. ॥२०३ ॥
For Private and Personal Use Only

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477