Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri

View full book text
Previous | Next

Page 458
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हितीयःपादः। ४२५ डोदाथोवो ए सूत्रे आमंत्रणमा सि ने स्थाने डो एवो विकटपे आदेश थाय पनी इत्कृपादाँ अत्यव्यंज० ए सूत्रोथी हिअय एवुरूप थाय. सं.अल्पसरित् तेने स्त्रियामादविद्युतः गोणादयः अल्पस्य मडह अंत्यव्यं ए सूत्रोथी मडह-सरिआ एवं रूप थाय. सं. अस्मद् तेने अस्ममिमेमं ए सूत्रे मए रूप थाय. सं. सम तेने अमोऽस्यालुक् मोनु० ए सूत्रोथी समं रूप थाय. मा ए अव्यय ने. सं. कृ धातु तेने हिदुस ऋवर्णस्यार् व्यंजनात् वर्तमाना लोकात् ए सूत्रोथी करेसु रूप थाय. सं. उपहास तेने पोवः क्लीबे सम् मोनु०ए सूत्रोथी उवहासं एवं रूप थाय॥२०१॥ हरे देपे च ॥२०॥ केपे संज्ञाषणरतिकलहयो हेरे इति प्रयोक्तव्यम् ॥ देपे। हरे णिबज ॥ संभाषणे । हरे पुरिसा ॥ रतिकलहे । हरे बहु-वबह ॥ मूलभाषांतर. हरे ए अव्यय देप-तिरस्कार संजाषण अने रतिकलहना अर्थम प्रवर्ते. देप तिरस्कार अर्थन उदाहरण- सं. हरे निर्लज. तेनुं हरे णिल्लज्ज एवं थाय. संन्नाषण- उदाहरण-सं. हरे पुरुषाः तेनुं हरे पुरिसा एवं श्राय. रतिकलहनुं उदा० सं. हरे बहु-वल्लभ तेनुं हरे बहु-वल्लह एवं थाय. ॥ २०॥ ॥ढुंढिका॥ हरे ११ अव्यय० देप ७१ च ११ श्रव्यय हरे इति निन्दायां। श्रव्ययम् निर्लज सर्वत्र रखुक् अनादौहित्वं व अंत्यव्यं स्बुक् निर्खऊ । हरे इति संनाषणे । अत्र श्रामंत्रणे स पुरुषे रोरुरि शषोः सः डादाोवा सेस अंत्यव्यंजण सूत्रुक् पुरिसा हरे इति रतिकलहे-यथा हे बहुवहन हरे ११ श्रामंत्रणे अंत्यव्यं सबुक् हे बहु-वल्लह ॥ २० ॥ टीका भाषांतर. हरे ए अव्यय क्षेप, संजाषण अने रतिकलहना अर्थमा प्रवर्ते. प्रथम हरे ए निंदा अर्थमा प्रवर्ते सं. निर्लज्ज तेने आमंत्रणे पुरुषेरोरि शषोः सः डादायॊवा अंत्यव्यंजन ए सूत्रोथी पुरिसा रूप थाय. हरे ए रतिकलहना अर्थमां प्रवते. सं. हेबहुवल्लभ तेने आमंत्रणे अंत्यव्यं ए सूत्रोथी हे बहुवल्लह एवं रूप थाय. ॥ २०॥ उ सूचनापश्चात्तापे॥२०॥ 5 इति सूचनापश्चात्तापयोः प्रयोक्तव्यम् ॥ सूचनायाम्। उपविणय-तत्तिले ॥ पश्चात्तापे । उ न मए बाया इतिश्राए ॥ विकल्पेतु उतादेशेनैवौकारेण सिझम् ॥ विरएमि नहयले ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477