Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri

View full book text
Previous | Next

Page 456
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयःपादः। ४५३ रखुक् अंत्यव्यंग स्लुक वादौ नि णि णिवऊ । अस्मद् ३१ मिमे मेम श्मा मए मयाश्णे टा टेन सह युष्मद् स्थाने मए । नणित- कगचजेति तबुक् नणिवे। कथं मांसादिष्वत् अनुस्वारे अनुस्वारलुक् खघथ धनां थस्य ह कह मुनिता नोणः कगचजेति तलुक् ११ अंत्यव्यंजन सबुक् मुणिया । अस्मद् । अस्मदोस्मि अह्मि श्रम्ह मम्हं ममं मंमिमं अह अहसिना अस्मद् स्थाने सिना सह अदयं । विज्ञात- म्नज्ञोर्णः इस्य र्णः अनादौ हित्वं कगचजेति तबुक् अवर्णो अ य ११ क्लीबे सम् मोनु विएणायं ॥ १एए॥ टीका भाषांतर. ऊ ए अव्यय गहीं, आदेप, विस्मय अने सूचन अर्थमा प्रवर्ते. पेला उदाहरणमां ऊ ए अव्यय निंदामां ने. सं. निर्लज तेने सर्वत्र अंत्यव्यं० वादौ ए सूत्रोथी णिल्लज्ज एq रूप थाय. सं. अस्मद् तेने मिमेमेमइ माईमए ए सूत्रे मए एवं रूप थाय. सं. भणित तेने कगचज ए सूत्रे भाणिसं रूप थाय. सं. कथम् तेने मांसादिष्वत् अनुखारे खघथध० ए सूत्रोथी कह रूप थाय. सं. मुनिता तेने नोणः कगचज० अंत्यव्यंजन ए सूत्रोथी मुणिआ रूप थाय. सं. अस्मद् तेने अस्मदोस्मि अलिअमं ममं मिमं अहअह ए सूत्रोथी अहयं रूप थाय. सं. विज्ञात तेने नज्ञोर्णः अनादौ द्वित्वं कगचज अवर्णो क्लीबे सम् मोनु० ए सूत्रोथी विण्णायं रूप थाय. ॥१एए॥ थु कुत्सायाम् ॥ २०॥ थु इति कुत्सायां प्रयोक्तव्यम् ॥थु निसजो लोः ॥२०॥ __ मूल भाषांतर. थू ए अव्यय कुत्सा ( दुगंग) अर्थमा प्रवर्ते. सं. थू निर्लज्जः लोकः तेनुं थू निल्लज्जो लोओ एवं रूप थाय. ॥ २० ॥ ॥ढुंढिका॥ थु ११ अव्यय कुत्सा १ निर्ला- सर्वत्र रलुक् अनादौ हित्वं व ११ अतःसेडोंः निबङो । लोक ११ कगचजेति कबुक् श्रतः सेोः लोर्ड टीका भाषांतर. यु ए अव्यय कुत्सा अर्थमा प्रवर्ते. सं. निर्लज तेने सर्वत्र अनादौ० अतः से?: ए सूत्रोथी निल्लज्जो एवं रूप श्राय. सं. लोकः तेने कगचज अतः से?: ए सूत्रोथी लोओ रूप थाय. ॥ २० ॥ रे अरे संभाषण-रतिकलदे ॥२०॥ अनयोरर्थयोर्यथासंख्यमेतौ प्रयोक्तव्यौ ॥ रे संजाषणे। हिश्रय ममह-सरिया ॥ अरे रतिकलहे । अरे मए समं मा करेसु उवहासं ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477