Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri

View full book text
Previous | Next

Page 455
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५२ मागधी व्याकरणम् . श्लेष करी र पूर्वे इ थाय. पनी लोकात् ए सूत्रथी सरीए एवं रूप थाय. सं. रहस्य तेने उसस्स क्लीबे सम् मोनु ए सूत्रोथी रहस्सं रूप थाय. नवरं तेने केवले णवरं वक्रादावंतः अनुस्वारः ए सूत्रोथी णवरं रूप थाय.सं.संगृहीता तेने सर्वत्र पानीयादिष्वित् कगचज ए सूत्रोथी संगहिआ एवं रूप थाय. सं. ए तद् तेने वा खरेमश्च कगचज मोनु० ए सूत्रोथी एअं रूप थाय. सं. हसति तेने त्यादीनां तिइ ए सूत्रे हसइ रूप थाय. सं. जलधर तेने खघथध० अतः से?ः ए सूत्रोथी जलहरो रूप थाय. सं. धूमपलट तेने पोवः टोडः अतः से?: ए सूत्रोथी धूमवडलो एq रूप थाय. तृ ए धातु तरवाना अर्थमा प्रवर्ते. तेने तुम् प्रत्यय आवे. पती व्यंजनात् इच क्त्वा तुम् तव्य भविष्यत्सु इच्च क वर्णस्यार लोकात् कगचज ए सू. त्रोथी तरी रूप थाय. णड्ड ए अव्ययो . सं. इदम् शब्द तेने इम इदम स्थाने इम आत आप इस्वो मिआ अमोऽअलुक मोनु० ए सूत्रोथी इमं एबुं रूप पाय. तेनो अर्थ एवो थाय के, केवल आ नदीने तरवानी हूं संन्नावना करतो नथी. एअंखु हसइ ए पूर्ववत् सिद्ध करवू. सं. किम् शब्द तेने किमस्त्रसोश्च किमस्थाने का ए सूत्रोथी को एवं रूप थाय. सं. एतद् शब्द तेने अंत्यव्यंज. तदसस्तसोश्च चेत्तनद इतकोउ डित्यं ए सूत्रोथी इसो एवं रूप धाय. सं. सहस्रशिराः जेने हजार मस्तको दोय ते तेने सर्वत्र अनादौ शषोः सः अंत्यव्यं० अतः सेोंः ए सूत्रोथी सहस्ससिरो एबुं रूप थाय. ॥ १ ॥ क गर्दादेप विस्मय-सूचने ॥१ ॥ ऊ इति गर्दा दिषु प्रयोक्तव्यम् ॥ गर्दा । ऊ णबऊ ॥ प्रक्रांतस्य वाक्यस्य विपर्यासाशङ्काया विनिवर्त्तन लक्षणश्रादेपः॥ऊकिम्।मए नणिअं ॥ विस्मये । ऊ कह मुणिया अहयं ॥ सूचने। ऊ केण न विएणायं मूल भाषांतर. ऊ ए अव्यय गरे ( निंदा) आक्षेप (तिरस्कार ) विस्मय अने सूचन अर्थमा प्रवर्ते. गर्दा अर्थy उदाहरण- सं. ऊ निर्लज्ज तेनुं ऊ णिल्लज्ज एवं आय. तेनो अर्थ, हे निर्लज, तने धिक्कार . चालता वाक्यने विपर्यासनी आशंकानुं जे निवर्तन, करवं ते आक्षेप कहेवाय जे. तेनुं उदाहरण- सं. ऊ किं मया भणितं तेनुं ऊ किं मए भणिअं एवं थाय. तेनो अर्थ-शुं ते में कडं हतुं ? विस्मयनुं उदाहरण-सं. ऊ कथं मुनिता अहं तेनुं ऊ दुह मुणिआ अहयं एवं प्राय. तेनो अर्थ हुं केवीरीते मुनिपणुं रा. सूचन अर्थ- उदाहरण-सं. ऊ केन न विज्ञातं तेनुं ऊ केण ण वि. ण्णायं एवं थाय. तेनो अर्थ-कोणे जाण्यु नथी. ॥ १ ॥ ॥डंढिका ॥ ऊ ११ अव्यय० गर्दा च श्रादेपश्च विस्मयश्च सूचनं च गोपविस्मयसूचनं तस्मिन् ७१ ऊ इति गर्दायां हे निर्लज- निर्लज सवत्र For Private and Personal Use Only

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477