Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६०
मागधी व्याकरणम् नीं तस्यैव गुणा धनेनैव नाशयंति एत्कङ जानंतु इति वितर्के इति गाथार्थः अस्य व्युत्पत्तिः णशूत् श्रादर्शने णेश श्रादेशः स्तः खन्शनेश्यंतं युक्तप्रणिरत्रतिवृद्धिनेनावर्त्ततो णेरदेदात् व्ये इए लोकानां धृति धृतेदीहिः धृतिस्थाने दीहि शेषोदतवत् इति ज्ञायात् अमोऽस्य बुक् देहि पुलक ११ कगचजेति कलुक् अवर्णोश्रय क्लीबे सम् मोनु पुलयं वृधूडूवईने वृषवर्ड प्र० प्रप्योणिग् श्रुवर्णस्यार् वृ व रत्कच्चवर्षी ढः धस्य ढः अनादौ हित्वं द्वितीय तु पूर्वढस्यमः परहेदावावे ३ ए वर्तण न्तिस्थाने न्ति वमेति दांक दावति खराणां खराःदादे बहुष्वा० अन्तिस्थाने न्ति -हस्वः संयोगे दोदिति । रणरणक ११ कगचजेति कलुक् अवर्णो अ य क्लीबेसम् मोनु० रणरणयं । इदानीं एह्निपन्ना हे श्दानिमः श्दानीस्थाने एण्हि तस्य एवबुक्डःस्मस्य स्म लोकात् कगचजेति युवुकू ११ अव्यय तस्मे अगुण १३ जस्शस् दीर्घः जस्शसोर्बुक् गुणो तदू १३ अंत्यव्यं दलुक् श्रतः सर्वादेर्मे जमशस् ए लोकात् विवि अवधारणे विश्र श्रागमःसेवादौ हित्वं तेविथ कर्थतुमांसादेर्वानुस्वारबुक् खघय नोणः ११ अव्यय कहणुए तदेवास्वरेमश्च दीम् कगचजेति त्लुकु अंत्यव्यंग स्बुक मोनु० एकं । अव्वो तह तेण केपतथा ११ वात्मयोत् वातादावदात थाथ खघथा थाह अव्यय स्लुक् तद्तद् ३१ अंत्यव्यं दबुक् टा श्रामोर्णः टाण शस्येत् एत्वं तेण कृता ११ तो श्रत् कृ क कगचजेति नबुक् अवर्णो अ य । अंत्यव्यं सलुक कया। अस्मद् ११ अस्मदो अस्मदस्याने श्रयं अंत्यव्यंग सबुक् यथा पूर्ववत् जह कि मकिम कस्त्र किमकस्स स्स कस्स कथण कथर्वज्जरस्सह तिमि तृ. तीयस्यमिव्यंजनात् वर्तमानेए साहेमि नाहं कस्याग्रे कथयामि ॥२०॥
टीका भाषांतर. अव्वो ए अव्यय सूचना विगेरेमा प्रवर्ते.-अव्वो दुष्करआरय ए गाथा बे-तेनो अर्थ श्रा प्रमाणे बे-अहीं अव्वो सूचना अर्थमां बे. हे पुष्करकारक वारंवार हूं सुधार्या करूं बुं, तोपण था वांका केश अद्यापि सरल यता नथी. तेनो नावार्थ एवो बे के, पूर्वे कोइ .स्त्रीनो पति बाहेर गयेल, ते घणे दिवसे आव्यो. त्यारे ते स्त्रीए केश वेणी जलवामांमी. पनी नर्ताए पुनः बाहेर जवानी वात करी, त्यारे ते स्त्रीए का, हे लर्ता, केश वेणी अद्यापि सरल थती नश्री. श्राम कही तेणे चालता एवा पतिने
For Private and Personal Use Only

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477