Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थए
द्वितीयःपादः। अधोमनयां यबुक् धनादौहित्वं ११ क्वीबे स्म् मोनु रहस्सं ज्ञा जाण मुणो शास्थाने जाणः अंन्ति बहुष्वादन्ति जाणन्ति धूर्ताः ह्रस्वः स धू धु सर्वत्र रखुक् जस् शसो टुक् धुत्ता जनान्यधिक नोणः ह्रस्वः सं० णा ण अधोमण यबुक् अनादौ हित्वं । द्वितीयपूर्व नबरवघधि हि कग चजेति कबुक् १३ जस्शस् मसि दीर्घः जसबुक् जणस्य हिथा श्रवो सुपहीयमिणो । अवो अजाम सप्फलं जीरं । अस्य व्याख्या अबो - ति श्रानंदे अद्यास्माकं दं सुप्रजातं श्रवो इत्यादरे अद्यास्माकं जीवि तं सफलं अहो इति नये यदि त्वयातीते सा केवले त्वनष्यति इति गाथार्थः । अथ व्युत्पत्तिः अहो २१अव्यय सुप्रजात सर्वत्र रबुक् खघथध जांजा हा कगचजेति तलुक् अवर्णो अ य ११ क्लीबे स्म् मोनु० श्दम वाहेस्य मेद मिणामोवा श्दमस्थाने णम लोकात् मि ११वा स्वरे मश्च स् मोनु अल्प व्यंजन-सबुकू सुपहीयमिणं । अद्य द्यय्य्य-जः श्रनादौहित्वं ११ श्रव्यय अऊ ।अस्मद् णेणोमोज्कम्हेति अस्मदः स्थाने ब्रह्मत्येदीयवा अलुक् ह्म। सफल समासे वा हित्वं प्प ११ क्लीबे सम् मोनुस्वारः मकारस्यानुस्वारो नवति सप्फलं । जीवित-यावत्तावजीवितो वर्त० सरविबुक् कगचजेति तलुक् ११ क्लीबे स्म् मोनु जीवे। श्र तीत पानीयादिष्वत् तीति कगचजेति तयोर्बु ६१ डेम्मिडे अस्ति । युष्मद् ७१ तुमेतुम तुमि श्रादेशः नवरं यहि श्रादेर्योज्यः कगचजेति दबुक् जश् नदस् अंत्यव्यंजन सबुक् वबुक् च तदश्च तसोश्चातस आत् समानानां सा । खिदखेदे हर विस्वरौ वर श्रादेशः नविष्यति त्यादी स्यति इ नविष्यति हिरागमः हिराम एवत्काररि हरिदे । अवो न जानाखित्तं ? सुता मातरं वक्ति-श्रबो इति खेदे श्रहं क्षेत्रे नयामि कुरं गैः शालिः स्वाद्यतां । मम पयोधरौ उन्नतौ इगिति शीघ्रं तालिकानं संपतति इत्यर्थः।याकं प्रापणे या वर्त्त मिव आर्योजः जामि । क्षेत्र १ कः खः कचित् दः खः ह्रस्वःसंयोगे खे खि सर्वत्र रनुक्शनादौ छित्वं ११ क्ली सम् मोनु खित्तं अबो नासंति दहिअवो इति खेदे तस्यैव गुणा धृतिं नाशयंति पुलकं वर्धयति रणरणकं कामौत्सुक्यं ददंति श्दा
For Private and Personal Use Only

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477