________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
भए हे सुंदरित्वं प्रसीदेत्यर्थः । श्रव्यय सबुक् संप्रसीद सर्वत्ररलुक् पानी यादिवित् सी सि कगचजेति दबुक् पसिथ । तावत् ११ अंत्यव्यंग त्लुक् अव्ययस्लुक् ताव । दे इति सख्यामंत्रणे था इति संबोधने हे सखित्वं प्रसीद निवर्तस्वेत्यर्थः पसिथ पूर्ववत् । वृत्तुङवर्त्तने वर्त्त स्वप्र० निपुर्वः दूसुमुविध्यादिथे कस्मिन्त्रयाणं । स्त्रीसुव्यंजनात् वृ व कगच जेति वबुक् श्रनादौहित्वं त्त नियत्तसु ॥ १६ ॥
टीका भाषांतर. दे ए अव्यय संमुखीकरण अने सखीना आमंत्रणमा प्रवर्ते. अहीं दे ए अव्यय संमुखी करणमांजे. "हे सुंदरी, तुं प्रसन्नथा.” एवो अथे थाय. सं. प्रसीद तेने सर्वत्र पानीयादिष्वित् कगचज. ए सूत्रोथी पसिअ एवं रूप थाय. सं. तावत् तेने अंत्यव्यं० अव्ययसूलुकू ए सूत्रोथी ताव एवं रूप थाय. बीजावाक्यमां दे ए अव्यय सखीना आमंत्रणमां. आ ए संबोधनमा प्रवर्ते तेनो अर्थ एवो के, हे सखी, तुं प्रसन्न था अने निवृत्त था. सं. प्रसीद तेनु. पसिअ एवं रूप पूर्व प्रमाणे थाय. वृत् ए धातु वर्त्तवामा प्रवर्ते. सं. वृत् तेने नि उपसर्ग पूर्वे श्राय. पनी हूसुमुविध्यादि व्यंजनात् कगचज अनादौ ए सूत्रोधी निअत्तसु एq रूप धाय.॥१६॥
हुंदानपृच्चगनिवारणे ॥१७॥ हुँ इति दानादिषु प्रयुज्यते ॥ दाने। हुं गेएह अप्पणो चिथ ॥ पृछायाम् । ढुं साहसु सब्जावं ॥ निवारणे । हुँ निवज समोसर ॥
मूल भाषांतर. हुं ए अव्यय दान, प्रश्न अने निवारण अर्थमा प्रवर्ते जे. दान अर्थन ऊदाहरण. सं. हुं गृहाण स्वयमेव तेनुं हुं गेएह अप्पणो चिन तेनो अर्थ या प्रमाणे तुं तारा पोतानुज ग्रहण कये. प्रश्न अथेनुं उदाहरण सं. हुं कथय स दुलावं तेनुं हुं साहसु सब्भावं तेनो अर्थ आप्रमाणे तुं तारा सजावने कहीश ? निवारण- उदाहरण सं. हुं निर्लज्ज समपसर तेनुं हुं निल्लज समोसर एवं थाय. तेनो अर्थ आप्रमाणे. हे निर्लज्ज, तुं अहीं चाह्योजा. ॥ १९ ॥
॥ढुंढिका ॥ हुँ ११ श्रव्यय दानं च पृना च निवारणं च दानडा निवारणं तस्मि न ७१ हुँ इति दाने अव्ययम् ग्रह श्रादाने ग्रहगुहोबलोएहः ग्रहस्थाने एहः पचमी हहुसुमुहिसु व्यंजनात् अतश्ज खिजा हु बुकएदस्य अलोपः लोकात् गेह्न स्वयं स्वयमोऽर्थे अप्पणो नवा स्वयम् स्थाने अप्पणो । कथण कथेवीऊरोप्पाल कथणस्थाने सोह पंहिहुसुमुहिसु
For Private and Personal Use Only