Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Y००
मागधी व्याकरणम्. रकं परकं द्वितीये परकीयस्थाने केर ११ श्रतःसमृध्यादौ प पा पारकेरं। राजकीय-अनेन कीयस्थाने डित् क इति मित्यं स्थाने केरः कगचजे-ति सलुक् अवर्णो श्र य ११ क्लीबेसम् मोनु० रायकेरं ॥ १४ ॥ टीका भाषांतर. पर अने राजन् शब्दनी पर एवा इदमर्थ प्रत्ययने अनुक्रमे संयुक्त एवा क अने डिक्क एवा आदेश थाय. परनुं जे आ ते परकीय कहेवाय. सं. परकीय तेने परजनराज अवर्णो चालता सूत्रे कीय ने स्थाने कं थाय. पनी अतःसमृध्यादौ क्लीबेसम् मोनु० ए सूत्रोथी पारकं रूप थाय. पदे परकं रूप थाय. बीजे पक्ष सं. परकीय तेने कीयने स्थाने केर थाय पनी अतःसमृध्यादौ ए सूत्रोथी पारकेरं रूप थाय. सं. राजकीय तेने चालता सूत्रे कीयने स्थाने डिक्क थाय. पनी डित्यं । कीयने स्थाने केर थाय कगचज. अवर्णो० क्लीबेसम् मोनु० ए सूत्रोथी रायकेरं रूप थाय.॥ १४ ॥
युष्मदस्मदोत्र एच्चयः ॥१४॥ धान्यां परस्येदमर्थस्यात्र एच्चय इत्यादेशो नवति ॥ युष्माकमिदं योष्माकम् तुम्हेच्चयं । एवम् अम्हेच्चयं ॥
मूल भाषांतर. युष्मद् अने अस्मद् शब्दनीपर एवा श्दमर्थ अञ् प्रत्ययने एच्चय एवो आदेश थाय. तमारा संबंधी ते यौष्माकम् कहेवाय. सं यौष्माकम् तेनुं तुम्हेचयं रूप थाय अने एवी रीते सं. आस्माकं तेनुं अम्हेच्चयं एवं रूप थाय.
॥ ढुंढिका ॥ युष्मच अस्मच्च तयोः अञ् ६१ एच्चय ११ युष्माकमिदं युष्मदस्मदोजीनी अञ्प्र युष्माक श्रादेशः अनेन थाकस्थाने एच्चयः युष्मद्यर्थपरेतः युतु पदमष्मश्मलांम्हः मम्हःबुकममध्यात् थालोपः११क्वीबेस्म् मोनु तुम्हेच्चयं श्रम्हेच्चयं अस्मदः ॥१४॥ टीका भाषांतर. युष्मद् अने अस्मी पर एवा इदमर्थ अञ् प्रत्ययने एचय एवो आदेश थाय. तमारा संबंधीश्रा ते यौष्माक कहेवाय. सं युष्मद् शब्दने युष्मदस्मदोत्रीनी युष्माकआदेशः चालता सूत्रे आकने स्थाने एचय एवो आदेश थाय. युष्मदर्थपरेतः पक्ष्मष्म० क्लीवेसम् मोनु० ए सूत्रोथी तुम्हेच्चयं एवं रूप थाय एवी रिते सं. आस्माकं तेनुं अम्हेच्चयं एवं रूप थाय. ॥ १४ ॥
वतेवः ॥१४॥ वतेः प्रत्ययस्य छिरुक्तो वो जवति ॥ महुरव्व पामलिउत्ते पासाया ॥
मूल भाषांतर. वति प्रत्ययने बेवडो व थाय.सं मथुरावत् पाटलिपुत्रे प्रासादाः तेनुं महुर व्व पाडलिउत्ते पासाया एवं रूप थाय.
For Private and Personal Use Only

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477