Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri

View full book text
Previous | Next

Page 425
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मागधी व्याकरणम्. अत्तयाप्रत्ययः मन्अत्तया अतिशयार्थ प्रत्ययात् अतिशयार्थः प्रण समेति यः स संधूनसमएव सिझः यथा अतिशयेन प्रौढः ज्येष्ठः श्रतिशयेन ज्येष्टः ज्येष्टतरः अधोमनयां यबुक् ह्रस्वःसंयोगेष्टस्यानुष्ट्र संदेष्टाष्टस्य ः अनादौ हित्वं कगचजेति तबुक् श्रवर्णो श्र य१९श्रतःसेडोंः जिट्टयरो। अतिशयेन अल्पः कनिष्ठः अतिशयेन कनिष्टः कनिष्ठतरः नोणः ष्टस्या ष्टस्यवः शेषं पूर्ववत् कणिट्टयरो ॥ १७ ॥ टीका भाषांतर. त्व विगेरे शब्दोने स्वार्थमां ते त्वादि प्रत्यय विकटपे थाय. सं. मृदुकत्व तेने ऋतोऽर् कगचज सर्वत्र अनादौ चालता सूत्रे व प्रत्यय थाय. कगचज अवर्णो टाडस् डेरदादिदेवातुडसेः इत्यादि सूत्रोथी मउअत्त याइ एवं रूप थाय. अतिशयार्थमा जे प्रत्यय आवे रे ते संस्कृतप्रमाणे सिख थाय . जेम अतिशय प्रौढ ते ज्येष्ट कहेवाय अने अतिशय ज्येष्ट ते ज्येष्टतर कहेवाय. सं. ज्येष्टतर तेने अधोमनयां हस्वःसंयोगे ष्टस्यानुष्ट० अनादौ० कगचज अवर्णों अतःसे?: ए सूत्रोथी जिट्टयरो एवं रूप थाय. जे अतिशे अस्प ते कनिष्ट कहेवाय. अने अतिशे कनिष्ट ते कनिष्टतर कहेवाय. सं. कनिष्टतर तेने नोणः ष्टस्यानुष्ट्र. बाकी पूर्ववत् सूत्रोथी कणिठ्यरो एवं रूप थाय. ॥ १७२॥ विद्युत्पत्र-पीतान्धालः ॥ १७४ ॥ एज्यः स्वार्थे लो वा नवति ॥ विज्जुला । पत्तलं । पीवलं । पीश्रलं । अन्धलो। पदे । विज्जू । पत्तं । पीधे। अन्धो ॥ कथं जमलं । यमलमिति संस्कृतशब्दाद् नविष्यति ॥ १४ ॥ मूल भाषांतर. विद्युत पत्र पीत अने अंध ए शब्दोने स्वार्थमा विकटपे ल थाय. सं. विद्युत् तेनुं विजुला रूप थाय. सं. पत्र तेनुं पत्तलं थाय. सं. पीत तेना पीवलं पीअल रूप थाय. सं. अंधः तेनुं अन्धलो रूप थाय. पदे सं. विद्युत् तेनुं विजू थाय. सं. पत्रं तेनुं पत्तं थाय. सं. पीतं तेनुं पीअं थाय. सं. अंधः तेनुं अंधो थाय. अहीं कोई कहे के, जमलं ए शेनुं रूप जे? तेना जबाबमां कहेवार्नु के, संस्कृत यमल शब्दमांथी जमलं एवं रूप थाय ॥ १७३॥ ॥ढुंढिका॥ विद्युच्च पत्रं च पीतं च अंधश्च विद्युत्पत्रपीतांधः तस्मात् ५१ ल ११ विद्युत्-द्यय्यर्यांजः द्यु जु १ अनादौहित्वं ज्जु अनेन वा ल प्रत्ययः स्त्रियामा प्रस् ११ अंत्यव्यंग स्लुक् विज्जुला । पत्र अनेन ल प्रत्ययः सर्वत्र रबुक् अनादौहित्वं ११ क्लीबेसम् मोनु० पत्तलं । पीत अनेन ल. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477