Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२६
मागधी व्याकरणम्. बीलकुल विरोध नथी जेमके, सं. घृष्टाः तेनुं घट्ठा थाय. सं. मृष्टाः तेनुं महा थाय सं. विद्वांसः तेनुं विउसा थाय. सं. श्रुतलक्षणानुसारेण तेनुं सुअलक्खणाणुसारेण एवं रूप थाय. सं. वाक्यांतरेषु अपूर्णाः तेनुं वकन्तरेसु अपुर्णा एवं रूप थाय. १७४
॥ढुंढिका ॥ गोणा श्रादौ येषां ते गोणादयः गौः श्रनेन गोण इति निपातः श्रतः से?ः गोणो । गौः अनेन गाव इतिनिपातः अजातपुंसः डीप्रत्ययः । ई इति लोकात् अंत्यव्यंजनस्य सबुक् गावी गो १३ अनेन गाव थादेशः अजातपुंसः मी प्रत्ययः लोकात् स्त्रियामुदोतौ वा जस्स्थाने उंगावी । बलीवई अनेन बश्व श्रादेशः ११ अतः से?ः बश्रो । थापः अनेन श्राऊयादेशः १३ जसूशसूदीर्घः जस्शसोर्बुक् श्राऊ पंचपंचाशत् अनेन पंचावएणा पणपन्ना इतिनिपातः। त्रिपंचाशत् अनेन तेवमा निपातः। त्रिचत्वारिंशत् अनेन तेयालीसा। व्युत्सर्गः अनेन व्युस्थाने विज सर्ग-सर्वत्र रबुक् अनादौहित्वं ११ अतःसे?: विउसग्गो।व्युत्सर्जनं नोणः ११ क्वीबे सम् मोनु शेषं श्रनेन निपात्यते वोसिरणं। बहिस्तात् श्रथवा मैथुनं अनेन बहिसाइति निपातःबदिका।कार्य अनेन णामुकसिधे इति निपातः। णामुक्कसिधे । कचित् अनेन कब इति निपातः कवय। उहति अनेन निपातत्वात् श्रादौ म इति श्रागमः लोकात् कगटमेति दलुक् अनादौ हित्वं त्यादीनां तिस्थाने ३ मुव्वद । अपस्मार श्रनेन अपस्मारस्थाने वम्हलो । उन्मादरोग इत्यर्थः । नत्पल अनेन कन्फुट्ट इति निपातः । ११ क्लीबे स्म् मोनु० कन्छुढे । धिधिक्-श्रनेन विलि अथवा झिकि इति निपातः। धिगस्तु अनेन धस्य रः इतिनिपातः तस्य थोऽसमस्तस्तंबे वा स्तु थु अनादौ हितीयपूर्व ध त ११ अव्यय मुलुक धिरत्थु । प्रतिस्पर्धा सर्वत्र अनादौ वा प पा थात्यादौ डः ति डि अनेन निपातः पडिसिद्धी पामिसिसी । स्थासकः अनेन निपातः चच्चिकं । निलय अनेन निहेलण इति निपातः । मघवान् थनेन मघोणो इति निपातः । सादिन ह्रस्वः संयोगे सा स दः खः क्वचित्तु ऊठौ कस्य खः अंत्यव्यंग सूबुक् अनेन नकारनिपातः ११ श्रतः सेझैः स
For Private and Personal Use Only

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477