Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
४३॥ पहे सं. एवं किल तेन सविनया भणिताः तेनुं एवं किल तेण सिविणए भणिता एवं थाय. १७६
गाथा कद्धं रिर खर हिअ पविसही श्म उत्ति सुब यजणं मि तह वहनव व इति से, जहसे कवं विथ नहो ॥१॥
॥ढुंढिका ॥ किरेर हिर ११ किलार्थ- ७१ वा ११- किल इति संजावनायां कल्ये खर हृदयः प्रियः प्रविष्यति वलिष्यति इति जने श्रूयते हे जगवन् नितिशे त्वं तथा वयस्व यथा से तस्य जर्नुः कल्यं एव प्रजातमेव न जवति इत्यर्थः । कल्य ३१ सप्तम्यां द्वितीया १ अधोमनयां यजुक् अनादौ हित्वं मोस्य अबुक् मोनु कवं । किर ११ अव्यय० खर हृदय इत्कृपादौ हृहि कगचजेति दययोर्मुक् ११ श्रतः सेोः खरदि थर्ड । तद् ६१ उसस्स अंत्यव्यंजन बुक् तस्स र ११ श्रव्यय प्रियवयस्य सर्वत्र रखुक् वक्रादावंतः अनुस्वार- अधोमनयां यलुकू ११ अतः सेझैः पियवयंसो तेन नोणतेण स्वप्न ३ः स्वप्नादौ पन इति वि. लेषे न पूर्व ः। लोका त् पि सर्वत्र वलुक् कस्वाना स सि पोवः वि नोणः स्वार्थे कश्च वा कप्रत्ययः नणिता कगचजेतित्लुक्न णिश्रा ॥ टीका भाषांतर. किर इर हिर ए अव्ययो किल अव्ययना अर्थमा प्रवर्ते ते उपर कल्लंकिर ए गाथा . किल ए अव्यय संज्ञावनामा प्रवर्ते. हे भगवन् ए संबोधनजपरथी लेवू. तेनो अर्थ एवो थाय के, हे नगवन् तमे तेवीरिते वृद्धि पामो के जेश्री ते न
ने प्रजातज न थाय. सं. कल्य तेने सप्तम्याद्वितीया अधोमनयां अनादौ मोस्य अलुक् मोनु० ए सूत्रोथी कल्लं रूप थाय. किर ए अव्यय ने सं. खरहृद्य तेने इत्कृपादौ कगचज अतःसे?: ए सूत्रोथी खरहिअओ रूप थाय. सं. तद शब्द तेने ङसस्स अंत्यव्यंज० ए सूत्रोथी तस्स रूप श्राय. इर ए अव्यय . सं. प्रियवयस्य तेने सर्वत्र रलुक वादावंतः अधोमनयां अतः सेझैः ए सूत्रोथी प्रियवयंसो एवं रूप थाय. हिर ए अव्यय . पदे. एवं किल एम पण थाय. सं. तेन तेने नोणः ए सूत्रे तेण एवं रूप धाय. सं. खमक तेने इःस्वमादौ पून एवो विश्लेषकरी ननी पूर्वे इ आवे. पली लोकात् सर्वत्र कस्वनेना पोवः नोणः ए सूत्रो लाग्या पठी स्वार्थमां क प्रत्यय
For Private and Personal Use Only

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477