Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
४४३ योधात् पंचमीतबहुपुत्तहमेतहखोधावोर्बुक् बबुक् भृकृभूकनसानादे हि स्वोय थावर्थमोवयुष्मदिप्रत्ययेन वा हित्वं धाह धाह ॥ १७ ॥ __ हडी ए अव्यय निर्वेद (कंटालो) अर्थमा प्रवर्ते सं. हाधिक तेने संन्रम अर्थमां विनोव थाय एटले हाधिक हाधिक एम थाय. पनी चालता सूत्रथी हद्धी एवो आदेश थाय. पदे हा ए अव्यय . तेनां धाह धाह एवां रूप थाय. ॥ १५ ॥
वेवे जय-वारण-विषादे ॥ ११३॥ जयवारण विषादेषु वेवे इति प्रयोक्तव्यम् वेवेत्ति जये वेवेत्तिवारणे जूरणे अवेवेत्तिउवाविरीवि तुहं ववेत्ति मयच्छि किं णेअं ॥ किं उहावेन्तीए उथ जूरन्तीए किंतु जीयाऐ उवादिनीऐ वेवेत्ति हीए जणिशं न विम्हरिमो. ॥ १३ ॥
मूल भाषांतर. वेव्वे ए अव्यय भयवारण अने खेदअर्थमा प्रवर्ते वेव्वेत्ति ए गाथामां वेव्वेत्ति ए जयवारण अने खेदअर्थमां . तेनो अर्थ ढुंढिकामां विस्तारथी आपेलो . ॥ १३ ॥
॥ढुंढिका ॥ ववे ११ श्रव्यय० जयं च वारणं च विषाद श्च नयवारण विषादं त स्मिन् ७१ वेवेत्ति- श्रस्यार्थः हेमृगादि तव वेवे इति वारणे वर्त्तते वेवे इति जूरणे वर्तते विषादे वा वर्तते अत्र ववे इति शब्देन त्वया किमुक्तं तन्मया न ज्ञायते कथंनूतया उल्लापयंत्या मया किं ज्ञेयं वेवे इति खेदे वा वारणे इत्यर्थः अस्य साधनिका- वेवे ११ अव्यय श्हे तिश्ते स्वरांतस्य हिः इति श्लुक् ति नये वारणे वा खिद् परितापे खिद् खिद्यते इति वाक्ये करणाधारे अनट्रप्र० खिदेजूरदूत इत्यनेन खिद्रस्थाने जूर श्रादेशः बुक् अबुक लोकात् नोणः ७१ डेमिडे जूरणे शति सिहं च इति प्रकृतिः कगचजेति चलुक् अव्यय स्बुक् उबपतीत्येवंशीला तृन् स्वराणां स्वराः उबा अजाते पुंसः डीप्रण जबा विरीइवि । युष्मद् ६१ टामहरतुह षष्ठीसहितस्य युष्मदस्थाने तुह मृगादी इत्येत् तृन् इस्वः संयोगे गा ग कग वजेति लुक् अवर्णो श्र य बोऽदयादौ की बी। आमंत्र्य ११ अनादौ हिवं द्वितीयतु पूर्व उस्य च श्छुतौ हस्वः वि अंत्यव्यंग स्लुक् मयहि किम् ११ किमः कि
For Private and Personal Use Only

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477