Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
४४१ टीका भाषातर. णवरि ए अव्यय अनंतर अर्थमा प्रवर्ते णवरि ए अव्यय ने सं. तद् तेने तदग्दो डसामभ्यां ए सूत्रे से रूप थाय. सं. रघुपति तेने खघथध पोवः कगचज टाण सस्येत् ए सूत्रोथी रहुवइणा ए रूप सिद्ध थाय. ॥ १७॥
अलादिनिवारणे ॥ १ ॥ अलाहीति निवारणे प्रयोक्तव्यम् ॥ अलाहि किंवा ऐण लेहेण ॥१॥
मूल भाषांतर. अलाहि ए अव्यय निवारण अर्थमा प्रवर्ते. अलाहि एअव्यय ने सं. वाचितेन लेखेन तेनुं वाइएण लेहेण ऐq श्राय. तेनो अर्थ ऐवो थाय ने ते लेख वांचवो नहीं.
॥ळढिका ॥ अलाहि ११ अव्यय निवारण ७१ वाचितेन कगचजेति चतयोचुक् नोणः वाश्ऐण लेखेन खघथा खे हे नोणः लेहेण वाचि तेन लेखेन किं सेखो न वाचनीय इत्यर्थः ॥ १नए॥ टीका भाषांतर.अलाहिऐ अव्यय निवारण अर्थमा प्रवर्ते सं. वाचितेन तेने कगचज नोणः ए सूत्रोथी वाइएण एवं रूप थाय सं. लेखेन तेने खघथ० नोणः ए सूत्रोथी लेहेण एवं रूप थाय. तेनो अर्थ एवो डे के, लेख वाचवो नहीं. ए निवारण अर्थ अयो.१७ए
अण णाई नञर्थे ॥१०॥ श्रण णाई इत्येतौ नमोऽर्थे प्रयोक्तव्यौ ॥ अणचिन्तिश्रममुणन्ती पाई करेमि रोसं ॥ १ ॥
मूल भाषांतर. अण णाई ए बेअव्ययो नञ् ( निषेध ) अर्थमा प्रवर्ते सं. अणचिंतितं अजानती तेनुं अणचिन्तिअममुणन्ती एवं रूप थाय. णाइं ए अव्यय ने सं करोमि रोषं तेनुं करेमि रोसं ऐq थाय.॥ १५ ॥
॥ढुंढिका ॥ श्रणणाई ११ अव्यय नञः अर्थः नञर्थः तस्मिन् अणचिंतित कगचजे तितबुक् ११ क्लीबेस्म मोनु अणचिन्तिअंगमुणंती अजानती झाश्रवबाधने झा शतृशानौ तशचं अत्शति झोजाणमुणा शास्थाने मुणश्रादेशः शत्रानशौ समाणौ श्रतः स्थाने तप्रत्यये मार्नवाईप्रणबुक् लोकात् अम् पूर्व अममुणंती णा ११ अव्यय कृ मिवू तृतीयमिः मिवस्थाने मिःवर्णस्यात् कृ कर व्यंजनात् लोकात् पंचमीशत्रुषु वा र रे करेमि शषोःस क्लीवे सूम् मोनु रोसं श्रहं रोषं न करोमीत्यर्थः॥१०॥
For Private and Personal Use Only

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477