Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri

View full book text
Previous | Next

Page 440
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः पादः । ॥ ढुंढिका ॥ इत्यादि ७१ गति ३१ टाङस् टा स्थाने ए कगच जेति त्लुक् गए । इ श्रव्य यद् ७१ त्र्त्यव्यंजन स्लुक् वा खरेमःमश्चादम् श्रादेर्योजः य ज मोनु० जं चेा ११ श्रव्यय० मुकुल - जतो मुकुलादिष्वत् म कगचजेति कलुकू नोएः ११ क्वीबे सम् मोनु० मउलणं । लोक ६३ टा मोर्णः श्रम स्थाने जस् शस् ङसित्तोद्वामि दीर्घः जनाः जशू शसोर्लुक् कगचजेति कल्लुक् नोषः लोश्रणां । अबरू - नोषः क्लीवे सम् मोनु० अणुबद्धं अनुरागइत्यर्थः । तद्-अत्यः व्याश्वरे मदमसानु० तं चिछा ११ श्रव्यय० कामिनी ६३ टा श्रामोर्णः मस्थाने ण । नोणः कामिणीणं तद् १३ श्रतः सेर्मोः जस् जस् स्थाने ए इति डित्यं लोपः लोकात् जस्शसोर्लुक् ते चित्र | सेवाद वा द्वित्वं चि था । धन्य - अधोमनयां यलुक् श्रनादौ द्वित्वं १३ धन्ना । ते च्चेा सुपुरुष पुरुषेरोरुरि शषोः सः ष स १३ ङ सित्तो दीर्घः जस्शसोः र्लुक् सुपुरिसा । स च च कगचजेति चलुक् वर्णो अ य ११ अव्यय सच्चय । रूप ३१ टा आमोणः टा स्थाने णः टाशस्येत् पा प पोवः रूवेण एवं सीले ॥ १८४ ॥ For Private and Personal Use Only ४३७ टीका भाषांतर. णइ एअ चिअ च ए अव्ययो अवधारण अर्थमां प्रवर्त्ते बे. सं. गति तेने टाङडे कगचज ए सूत्रोथी गईए रूप याय. णइ ते अव्यय बे. सं. यदू 'तेने अंत्यव्यं० वा स्वरेमः पश्चादम् आदेर्योजः मोनु० ए सूत्रोथी जं एवं था चेअ एअव्यय बे . सं. मुकुल तेने उतो मुकुलादिष्वत् कगचज नोणः क्लीबे सम् मोनु० ए सूत्रोथी मउलणं एवं रूप थाय. सं. लोक तेने टा आमोर्ण: जशस्ङसित्तोद्रामि दीर्घः जश्ससोलुक कगचज नोणः ए सूत्रोथी लोअणाणं एवं रूप याय. सं. अनुबद्ध तेने नोणः क्लीबेस्म् मोनु० ए सूत्रोश्री अणुबई एवं रूप थाय. तेनो अर्थ अनुराग थाय बे. सं तद् तेने अत्यः व्याश्वरे प्रदद्मसानु० ए सूत्रोथ तं रूप याय. पिअ ए अव्यय बे सं. कामिनी तेने टा आमोर्ण नोणः ए सूत्रोथी कामिणीणं एवं रूप याय. सं. तद् तेने अतः सेर्डोः जस्स्थाने ए याय. अलोपः लोकात् जस्शसोलुक् ए सूत्रोथी ते थाय. चिअ अव्यय तेने सेवादौ वा ए सूत्रे चिअ थाय. सं. धन्य तेने अधोमनयां अनादौ ए सूत्रोथी धन्ना रूप थाय. ते चेअए व्यय बे . सं. सुपुरुष तेने पुरुषे रोरि शषोः सः ङस्ङसित्तो

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477