________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः पादः । ॥ ढुंढिका ॥
इत्यादि ७१ गति ३१ टाङस् टा स्थाने ए कगच जेति त्लुक् गए । इ श्रव्य यद् ७१ त्र्त्यव्यंजन स्लुक् वा खरेमःमश्चादम् श्रादेर्योजः य ज मोनु० जं चेा ११ श्रव्यय० मुकुल - जतो मुकुलादिष्वत् म कगचजेति कलुकू नोएः ११ क्वीबे सम् मोनु० मउलणं । लोक ६३ टा मोर्णः श्रम स्थाने जस् शस् ङसित्तोद्वामि दीर्घः जनाः जशू शसोर्लुक् कगचजेति कल्लुक् नोषः लोश्रणां । अबरू - नोषः क्लीवे सम् मोनु० अणुबद्धं अनुरागइत्यर्थः । तद्-अत्यः व्याश्वरे मदमसानु० तं चिछा ११ श्रव्यय० कामिनी ६३ टा श्रामोर्णः मस्थाने ण । नोणः कामिणीणं तद् १३ श्रतः सेर्मोः जस् जस् स्थाने ए इति डित्यं लोपः लोकात् जस्शसोर्लुक् ते चित्र | सेवाद वा द्वित्वं चि था । धन्य - अधोमनयां यलुक् श्रनादौ द्वित्वं १३ धन्ना । ते च्चेा सुपुरुष पुरुषेरोरुरि शषोः सः ष स १३ ङ सित्तो दीर्घः जस्शसोः र्लुक् सुपुरिसा । स च च कगचजेति चलुक्
वर्णो अ य ११ अव्यय सच्चय । रूप ३१ टा आमोणः टा स्थाने णः टाशस्येत् पा प पोवः रूवेण एवं सीले ॥ १८४ ॥
For Private and Personal Use Only
४३७
टीका भाषांतर. णइ एअ चिअ च ए अव्ययो अवधारण अर्थमां प्रवर्त्ते बे. सं. गति तेने टाङडे कगचज ए सूत्रोथी गईए रूप याय. णइ ते अव्यय बे. सं. यदू 'तेने अंत्यव्यं० वा स्वरेमः पश्चादम् आदेर्योजः मोनु० ए सूत्रोथी जं एवं था चेअ एअव्यय बे . सं. मुकुल तेने उतो मुकुलादिष्वत् कगचज नोणः क्लीबे सम् मोनु० ए सूत्रोथी मउलणं एवं रूप थाय. सं. लोक तेने टा आमोर्ण: जशस्ङसित्तोद्रामि दीर्घः जश्ससोलुक कगचज नोणः ए सूत्रोथी लोअणाणं एवं रूप याय. सं. अनुबद्ध तेने नोणः क्लीबेस्म् मोनु० ए सूत्रोश्री अणुबई एवं रूप थाय. तेनो अर्थ अनुराग थाय बे. सं तद् तेने अत्यः व्याश्वरे प्रदद्मसानु० ए सूत्रोथ तं रूप याय. पिअ ए अव्यय बे सं. कामिनी तेने टा आमोर्ण नोणः ए सूत्रोथी कामिणीणं एवं रूप याय. सं. तद् तेने अतः सेर्डोः जस्स्थाने ए याय. अलोपः लोकात् जस्शसोलुक् ए सूत्रोथी ते थाय. चिअ अव्यय तेने सेवादौ वा ए सूत्रे चिअ थाय. सं. धन्य तेने अधोमनयां अनादौ ए सूत्रोथी धन्ना रूप थाय. ते चेअए व्यय बे . सं. सुपुरुष तेने पुरुषे रोरि शषोः सः ङस्ङसित्तो