________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३७
मागधी व्याकरणम्. दीर्घः जसशसोलुक ए सूत्रोथी सुपुरिसा एवुरूप थाय. च कगचज अवर्णो ए सूत्रे य थाय. ते अव्यय . सं. रूप तेने टा आमार्णः टाणशस्येत् पोवः ए सूत्रोधी रूवेण एवं रूप श्राय. एवीज रीते सं. शीलेन तेनुं सीलेण रूप श्राय. १७४।
बले निर्धारण-निश्चययोः॥१५॥ बले इति निर्धारणे निश्चये च प्रयोक्तव्यम् । निर्धारणे- बले पुरिसो धणं जयो खत्तिश्राणं ॥ निश्चये । बले सीहो । सिंह एवायं ॥१५॥
मूल भाषांतर. बले एवो अव्यय निर्धारण अने निश्चय अर्थमां प्रवर्ते निधोंरण- उदाहरण- सं. बले पुरुषः धनंजयः क्षत्रियाणां- तेनुं बले पुरिसो धणं जओ खत्तिआणं एवं रूप थाय. निश्चयनुं उदाहरण- सं. बले सिंहः तेनुं बले सीहो एवं थाय. एटले आसिंहज . ॥ १५॥
॥टुंढिका ॥ बले ११ निर्धारणं च निश्चयश्च निर्धारण निश्चयौ तयोः ६२ बले ११ अव्यय पुरुष पुरुषेरोरुरि शषोः सः ११ श्रतः सेर्मोः ए सूत्रोथी पुरिसो एवं रूप थाय. धनंजयः नोणः कगचजेति यलुक्ः श्रतः सेोः धणंजश्रो । क्षत्रिय- दः खः कचित् रखुक् अनादौ हित्वं कगचजेनि यबुक् ६३ टाधामोर्णः जसशस्ङसिदीर्घः खत्तियाण सिंह- विं शत्यादेर्युक् अनुह्वासिंद सि सी ११ अतः सेोः सीहो ॥ १५ ॥ टीका भाषांतर. बले ए अव्यय निर्धारण अने निश्चय अर्थमा प्रवर्ते. बले ए अव्यय . सं. पुरुष तेने पुरुष रोरूरि शषोः सः अतः से?ः ए सूत्रोथी पुरिसो एवं रूप थाय. सं. धनंजय तेने नोणः कगचज अतः सेोंः ए सूत्रोथी धणंजओ एवं रूप थाय. सं. क्षत्रिय तेने क्षः खः कचित् रलुक् अनादौ द्वित्वं कगचज. टा आमोणेः जसू शस् ङसि दीर्घः ए सूत्रोथी खत्तिआणं रूप श्राय. सं. सिंह तेने विंशत्यादेलुक् अनुहा सिंह० अतः सेोः ए सूत्रोथी सीहो रूप थाय. ॥२०॥
किरेर दिर किलार्थे वा ॥१६॥ किर र हिर इत्येते किलार्थे वा प्रयोक्तव्याः॥ कवं किर खर-हि अ । तस्स र । पिय-वयंसो हिर । पदे । एवं किल तेण सिविगए जणिया ॥१६॥
मूल भाषांतर. किर इर हिर एवा अव्ययो किल अव्ययना अर्थमां विकल्प प्रवर्त. सं. कट्यं किर खर हृदयः तेनुं कल्लं किर खर-हिअओ एवं थाय. सं. तस्य इर तेनुं तस्स इर एवं थाय. सं. प्रियवयस्यः हिर तेनुं पियवयंसो हिर एवं श्राय.
For Private and Personal Use Only