Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri

View full book text
Previous | Next

Page 439
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३६ मागधी व्याकरणम् सः इवने स्थाने व थाय एटले सेसस्सव एवं रूप थाय. सं. निर्मोक तेने डषश्चमाले कलुक् अतः से?: ए सूत्रोथी निम्मोओ एवं रूप थाय. तनो अर्थ सर्पनी कांचती थाय . पदे सं. नीलोत्पलमाला इव तेने ह्रस्वः संयोगे कगचज अनादौ० अंत्यव्यंजन अव्यय ए सूत्रोथी नीलुप्पलमाला इव एवं रूप थाय. ॥ १२॥ जेण तेण लदाणे ॥२७३॥ जेण तेण इत्येतौ लक्षणे प्रयोक्तव्यौ ॥ नमर- रुयं जेण कमल-वएं । नमर- रुथं तेण कमल-वणं ॥ १३ ॥ मूल भाषांतर. जेण अने तेण ए बंने लक्षण अर्थमा प्रवर्ते जे. जेम- सं. भ्रमर रुतं येन कमलवनं तेनुं भमर- रुअं जेण कमल- वणं एवं रूप थाय. सं. भ्रमर रुतं तेन कमलवनं तेनुं. भमर-रुअं तेण कमल वणं एवं थाय. ॥ १७३ ॥ ॥ ढुंढिका ॥ जेण तेण १२ लक्षण ७१ चमररुत- सर्वत्र रलुक् कगचजेति तयुक् जमर रुथं- जेण इति लक्षणे कमलवन- नो णः क्लीबे सम् मोनु कमलवणं ॥ १३ ॥ टीका भाषांतर. जेण अने तेण ए बे अव्ययो खदण अर्थमा प्रवर्ते जे. जेम- सं. भ्रमर रुतं तेने सर्वत्र कगचज ए सूत्रोथी भमर रुअं एवं रूप आय. अहीं जेण ए लक्षण अर्थमां ने. सं. कमलवनं तेने नोणः क्लीबे सम् मोनु० ए सूत्रोथी कमल वणं एवं रूप थाय. ॥ १३ ॥ __ण चेअ चिअच अवधारणे ॥१४॥ एतेऽवधारणे प्रयोक्तव्याः ॥ गईए ण । जं चेथ मउलणं लोश्रणाणं । अणुबळं तं चित्र कामिणीणं ॥ सेवादित्वाद् द्वित्वमपि । ते च्चिय धन्ना। ते च्चेष सुपुरिसा । च्च । स च य रूवेण । सच सीखेण ॥१४॥ मूल भाषांतर. णइ चेअ चिअ च्च ए अव्ययो अवधारण अर्थमा प्रवर्ते जे. सं. गत्या एव तेनुं गई ए णइ थाय. सं. यस्मिन् एव तेनुं जं एय अने सं. मुकुलं तेनुं मउलणं थाय. सं. लोकानां तेनुं लोअणाणं थाय. सं. अनुवडं तत् एव तेनु अणुबद्धं तं चिअ एवं थाय. सं. कामिनीनां तेनु कामिणीणं एवं थाय. सेवादिगणमां ने तेथी विर्भाव पण थाय. जेम सं. ते एव धन्याः तेनुं ते चिअ धन्ना एवं थाय. ते एव सुपुरुषाः तेनुं ते चेअ सुपुरिसा एवं थाय. सं. स एवच रूपेण तेनुं स च य रूवेण एवं थाय. स एव शीलेन तेनुं सच सीलेण एq थाय. ॥ १४ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477