Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपाद
४३३. मूल भाषांतर. हन्दि ए अव्यय खेद, विकटप, पश्चात्ताप, निश्चय अने सत्य एटला अर्थमा प्रवर्ते बे. सं. हन्दि चरणे नतःसः न मानितः हन्दि नविष्यति इदानीम् हन्दि न वदिष्यति नणिरी सा स्वपिति । हन्दि चलणे तेनुं उपर प्रमाणे “ हन्दि चलणे " इत्यादि प्राकृत पाय ठे.
॥ढुंढिका ॥ हन्दि ११ विषादश्च विकल्पश्च पश्चात्तापश्च निश्चयश्च सत्यं च विषादविकल्पपश्चात्तापनिश्चयसत्यं तस्मिन् ७१ हन्दि ११ श्रव्ययं । चरणहरिसादौ सः र ल १ डेम्मिडे मिस्थाने डे डित्यं चलणे नम्- तप्र० मबुक् वादौ न ण कगचजेति लुक् ११ श्रतः से?ः ण । तद् ११ अंत्यव्यंग बुक् तदश्च तः सोऽक्कीबे त स श्रतः सेोःसो । न ११ श्रव्यय स्लुक् नोणः ण । मानितः नोणः कगचजेति तलुक् ११ अतः सेोः माणि । नू- स्यति मध्ये च खरांताछा स्यतिस्थाने जा अवित्तिहुः नू हु हु । श्दानी एण्हि ए त्तादे श्दानीमः इदानीं स्थाने एत्ताहे वदिष्यति स्थाने होहि त्यादीनां ति ३ बाहुलकात् पदयोः संधिर्वा इति एकपदेपि संधिः होही । नण शब्दे जण नणतीत्येवं शीलः तृन् शीलधर्मसाधुषु तृन् प्रत्ययः शीलाद्यर्थस्ये रः तृन् स्थाने रः लोकात् श्रजात पुंसः मीप्रत्ययः ई तिबुक् रस्य श्रबुक् । नणिरी। सा। निष्वदा स्नेहने ध्वद् षः सोष्टयः खिद् वर्तमाना ति त्यादीनां ति क्य श्यति य लोकात् सर्वत्र वबुक् खिदः दस्य ः सिजा। युष्मद् ६१ तुतुवतुमतुहतुष्माङऔ युष्मद् स्थाने तुह कार्यहस्वः संयोगे का क द्यय्यांजः यस्य जः अनादौ हित्वं ११ क्लीबेसम् मोनु० कऊं । हन्दि विषादे सचरणे पदे नतः तदान मानितः। स इदानीं कथयिष्यति न वा इति विकल्पः । सा नणनशीला न वा इति पश्चात्तापः। किं कथयिष्यति तदाह सा तव कार्ये स्वपिति सत्यं खेदं प्राप्नोतीत्यर्थः ॥ १० ॥ टीका भाषांतर. हन्दि ए अव्यय खेद विकल्प, पश्चात्ताप निश्चय अने सत्य अर्थमा प्रवर्ते . हन्दि ए अव्यय . सं.चरण तेने हरिद्रादौ लः डेम्मिडे डित्यं ए सूत्रोथी चलणे ए रूप सिद्ध थयु. सं.नम् धातुने त प्रत्यय आय. म् नो लुक् थाय पनी
For Private and Personal Use Only

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477