________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपाद
४३३. मूल भाषांतर. हन्दि ए अव्यय खेद, विकटप, पश्चात्ताप, निश्चय अने सत्य एटला अर्थमा प्रवर्ते बे. सं. हन्दि चरणे नतःसः न मानितः हन्दि नविष्यति इदानीम् हन्दि न वदिष्यति नणिरी सा स्वपिति । हन्दि चलणे तेनुं उपर प्रमाणे “ हन्दि चलणे " इत्यादि प्राकृत पाय ठे.
॥ढुंढिका ॥ हन्दि ११ विषादश्च विकल्पश्च पश्चात्तापश्च निश्चयश्च सत्यं च विषादविकल्पपश्चात्तापनिश्चयसत्यं तस्मिन् ७१ हन्दि ११ श्रव्ययं । चरणहरिसादौ सः र ल १ डेम्मिडे मिस्थाने डे डित्यं चलणे नम्- तप्र० मबुक् वादौ न ण कगचजेति लुक् ११ श्रतः से?ः ण । तद् ११ अंत्यव्यंग बुक् तदश्च तः सोऽक्कीबे त स श्रतः सेोःसो । न ११ श्रव्यय स्लुक् नोणः ण । मानितः नोणः कगचजेति तलुक् ११ अतः सेोः माणि । नू- स्यति मध्ये च खरांताछा स्यतिस्थाने जा अवित्तिहुः नू हु हु । श्दानी एण्हि ए त्तादे श्दानीमः इदानीं स्थाने एत्ताहे वदिष्यति स्थाने होहि त्यादीनां ति ३ बाहुलकात् पदयोः संधिर्वा इति एकपदेपि संधिः होही । नण शब्दे जण नणतीत्येवं शीलः तृन् शीलधर्मसाधुषु तृन् प्रत्ययः शीलाद्यर्थस्ये रः तृन् स्थाने रः लोकात् श्रजात पुंसः मीप्रत्ययः ई तिबुक् रस्य श्रबुक् । नणिरी। सा। निष्वदा स्नेहने ध्वद् षः सोष्टयः खिद् वर्तमाना ति त्यादीनां ति क्य श्यति य लोकात् सर्वत्र वबुक् खिदः दस्य ः सिजा। युष्मद् ६१ तुतुवतुमतुहतुष्माङऔ युष्मद् स्थाने तुह कार्यहस्वः संयोगे का क द्यय्यांजः यस्य जः अनादौ हित्वं ११ क्लीबेसम् मोनु० कऊं । हन्दि विषादे सचरणे पदे नतः तदान मानितः। स इदानीं कथयिष्यति न वा इति विकल्पः । सा नणनशीला न वा इति पश्चात्तापः। किं कथयिष्यति तदाह सा तव कार्ये स्वपिति सत्यं खेदं प्राप्नोतीत्यर्थः ॥ १० ॥ टीका भाषांतर. हन्दि ए अव्यय खेद विकल्प, पश्चात्ताप निश्चय अने सत्य अर्थमा प्रवर्ते . हन्दि ए अव्यय . सं.चरण तेने हरिद्रादौ लः डेम्मिडे डित्यं ए सूत्रोथी चलणे ए रूप सिद्ध थयु. सं.नम् धातुने त प्रत्यय आय. म् नो लुक् थाय पनी
For Private and Personal Use Only