________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३२
मागधी व्याकरणम्.
॥ ढुंढिका ॥ पुनरुत्तं ११ कृतकरण १ अध ११ कगचजेति यलुक् अव्यय स्खुक् अश् । निष्वपंक्शये । वप शषोः सः ष्व स्वप् वर्तमाने तिव् त्यादीनां ति क्यश्यति क्यप्रति सर्वत्र लुक् स्वपावुच्च स्वसु गमादीनां हित्वं प्प क्यस्य यबुक् व्यंजनाददंतेत् लोकात् सुप्पश्। पांशुला अजातपुंसः डी प्र० ईबुक् श्राबुक् लोकात् मांसादिष्वनुस्वारे ह्रस्वः संयोगे पा प शषोःसः शु सु आमंत्रणे स् दूतोह्रस्वः ली लि अंत्यव्यं सलुक् पंसुलि । निसहनिरोारबुक् बुकि निरः नी वादौ नीणी। णीसह इति साते रुरु जिनिसोहि हिंहिं निस्स्थाने हिं जिस्न्यस्सुपि ह हे पीसहि। अंग रुरु निस् निसोहि हिंहिं निस्स्थाने हिं । निसूज्यस्सुपि ग गे अंगेहिं । पुनरुक्त ११ अव्ययसबुक् अस्यार्थः अयि इति कोमलामंत्रणे हे पांसुले त्वं निःसहैः अंगैः वारंवारं स्वपिति ॥ १७ ॥ टीका भाषांतर. पुनरुत्त ए अव्यय कृतकरण एटले करेलाने फरीवार करवू एवा अर्थमां प्रवर्ते सं. अयि तेने कगचज अव्ययमलुक ए सूत्रोथी अइ एवं रूप थाय. सं. खपिति तेने ध्वम् एटले शयन करवू ए धातु . तेने शषोःसः वर्त्तमानेतिव त्यादीनांतिइ क्यश्यति स्वपावुच्च गमादीनां द्वित्वं क्यस्ययलक् व्यंजनाददंतेऽत् लोकात् ए सूत्रोथी सुप्पइ एवं रूप थाय. सं. पाशुला तेने अजातपुंसः ए सूत्र लाग्या पनी ई तथा आनोलुक् थाय. लोकात् मांसादिष्वनुस्वारे हृस्वः संयोगे शषो:सः आमंत्रणे स् ईदुतोहस्वः अंत्यव्यं० मुलुक ए सूत्रोथी पंसुलि रूप सिद्ध थाय. निर्-सह तेने निर्दुरोर्वारलुक लुक् श्रया पनी निनो नी थाय. वादी ए सूत्रे णीसह एवं रूप थाय पी तृतीयाना बहुवचननो भिस् प्रत्यय आवे पछी भिसोहि हिंहि भिसूभ्यस्सुपि ए सूत्रोथी णीसहेहिं एवं रूप थाय. सं. अंग तेने तृतीयानुं बहुवचन भिसू प्रत्ययलागे तेने भिसोहिहिहिं भिमभ्यस्सुपि ए सूत्रोथी अंगेहिं रूप पाय सं. पुनरुक्त तेने अव्यमूलुक् अने चालता सूत्रे पुनरुत्तं एवं रूप थाय. तेनो अर्थ एवो के, अयि कोमलामंत्रणे हे पांसुला-दूषित स्त्री, तुं सहन करी शके तेवा अंगोथी वारंवार सुवे ने ॥ १७ ॥
दन्दि-विषाद-विकल्प-पश्चात्ताप-निश्चय-सत्ये ॥ १७॥ हिन्दि इति विषादादिषु प्रयोक्तव्यम् । हन्दि चलणे ण सो ण माणि हन्दि हुऊ एत्ताहो हन्दि न होही नणिरी सा सिङार हन्दि तुह को ॥१॥ हन्दि । सत्यमित्यर्थः ॥ १० ॥
For Private and Personal Use Only