________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३५
मागधी व्याकरणम् वादी कगचज अतः से? ए सूत्रोथी णओ ए रूप सिद्ध थयु. सं. तद् शब्द तेने अंत्यव्यंजन तदश्चतःसोऽक्लीबे अतः सेटः ए सूत्रोथी सो एवं थाय. सं. न अव्ययस्लुक नोणः ए सूत्रोथी ण थाय. सं. मानितः तेने नोणः कगचज० अत:से?: ए सूत्रोथी माणिओ एवं रूप थाय. सं. भू तेने नविष्यनो स्यति प्रत्यय आवे पी मध्ये च स्वरांतादा ए सूत्रे स्यतिने स्थाने ज थाय पनी अवित्तिहुः ए सूत्रे हुज एवं रूप श्राय. सं. इदानीम् तेने एम्हिएताहे इदानीमः ए सूत्रे तेने स्थाने एत्ताहे रूप थाय. वदिष्यतिने स्थाने होहि पनी त्यादीनां तिइ बाहुलकपद लश् पदयोः संधिर्वा ए सूत्रे एक पदमां पण संधि थप होही एवं रूप थाय. भण् धातु शब्दमां प्रवर्ते. लणवानुं जेने शील होय तेवा अर्थमां शीलधर्मसाधुषु ए सूत्रे तुन् प्रत्यय थाय. पली शीलाद्यर्थस्येरः लोकात् अजातपुंसः डित्यं ए सूत्रोथी भणिरी एवं रूप थाय. ष्वद् ए धातु पसीनोवलवामां प्रवर्ते. व्वद् तेने षःसोऽष्ट्यः वर्तमाना त्यादीनां तिइ क्य प्रत्यय आवे. लोकात् सर्वत्र वलुक स्विदः दस्य नः ए सूत्रोथी सिजइ रूप थाय. सं. युष्मद् तेने तुतुव० ए सूत्रे तुह थाय. सं. कार्य तेने इख: संयोगे द्यप्याजः अनादौ हित्वं क्लीबे सम् मोनु० ए सूत्रोथी कजं एवं रूप थाय. हन्दि ए अव्ययनो खेद अथेनुं उदाहरण- ते चरणमां नम्यो तो पण मान पाम्यो नहीं. विकल्पनुं उदाहरण- ते हमणा केहेशेके नहीं. पश्चात्ताप अर्थन उदाहरण- ते जणवाना शीलवाली के नहीं. सत्य अर्थ नुं उदाहरण- ज्यारे ते कार्य वखते सुई जाय रे त्यारे शुं कहेशे. अर्थात् सत्यरीते खेद पाम शे. ॥ १० ॥
दन्द च गृहाणार्थे ॥११॥ हन्द हन्दि च गृहाणार्थ प्रयोक्तव्यम् ॥ हन्द पलोएसु श्मं ।हन्दि । गृहाणेत्यर्थः॥ ११॥
मूल भाषांतर. हन्द अने हन्दि ए बे अव्ययो गृहाण अर्थमां वपरायचे. सं. हन्द प्रलोकख इमं तेनुं हन्द पलोएसु इमं एवं थाय. हन्दि एटले एवो अर्थ थाय. के, ग्रहण कर्य. ॥ ११॥
॥ टुंढिका ॥ हन्द ११ श्रव्यय० लोक्य दर्शनांकनयोः लोक् प्रपूर्वकः पंचमी स्नायुसुमुविध्यादिषु कस्मिसूयाणं स्वस्थानेसु व्यंजनात्लोकात् पंचमी शतृषु वा एव कगचजेति कबुक् सर्वत्र रबुक् पलोएसु । इदम् ६१ श्दम श्माश्दमः स्थाने श्म श्रबुक् मोनु० श्मं । इदं वसु विलोकयेत्यर्थः॥ टीका भाषांतर. हन्द अने हन्दि ए बे अव्ययो गृहाण ए अर्थमा प्रवर्ते. हन्द ए श्रव्यय . लोक् ए धातु दर्शन करवु अने आंकवु ए अर्थमा प्रवत्र्ते. लुक् धातुने प्र
For Private and Personal Use Only