Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri

View full book text
Previous | Next

Page 427
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२४ मागधी व्याकरणम् महन्तो ॥ नवान् नवन्तो ॥ श्राशीः। श्रासीसा ॥ क्वचित् हस्यहुनौ । बृहत्तरं । वहुयरं । हिमोरः। निमोरो ॥ बस्यहुः । कुखकः । खुडु ॥ घोषाणामतनो गायनः। घायणो ॥ वडः । वढो ॥ ककुदम् ॥ उधं ॥ श्रकांमम् । अबकं ॥ लज्जावती । लजालुश्णी ॥ कुतूहलं । कड्डे ॥ चूतः। मायन्दो। माकंदशब्दः संस्कृतेपीत्यन्ये ॥ विष्णुः । नहि ॥ श्मशानम् । करसी। श्रसुराः । श्रगया ॥ खेलम् । खेड्डु ॥ पौष्पं रजः। तिङ्गिछि । दिनम् । श्रद्धं ॥ समर्थः । पक्कलो ॥ पणुकः । णेलको ॥ कपसिः। पलही ॥ बली। उजलो ॥ ताम्बूलम् । ऊसुरं ॥ पुंश्चली । बिबई ॥ शाखा । साहुली। इत्यादि । वाधिकारात्पदे यथादर्शनं गर्म इत्याद्यपि नवति ॥ गोला गोशावरी इति तु गोलागोदावरीच्यां सिकम् ॥ नाषाशब्दाश्च । श्राहिब । लबक । विकिर । पञ्च किया उप्पेहम ममप्फर । पडितिर । अट्टमह । विहमप्फम । अज्जब। हलफल इत्यादयो महाराष्ट्रविदर्नादि देशप्रसिझा लोकतोऽवगंतव्याः॥ क्रियाशब्दाश्च । श्रवयास । फुस्फुस । उप्फाले । इत्यादयः श्रतएव च कृष्ट-घृष्ट-वाक्य-विठस्-वाचस्पति-विष्टरश्रवस् प्रचेतस्-प्रोक्त-प्रोतादीनां विबादि प्रत्ययांतानां च अग्निचित्सोमसुत्सुग्ल सुम्खेत्यादीनां पूर्वैः कविजिरप्रयुक्तानां प्रतीतिवैषम्यपरः प्रयोगो न कर्त्तव्यः शब्दांत रैरेवतु तदर्थोऽनिधेयः । यथा कृष्टः कुशलः। वाचस्पतिर्गुरुः विष्टरश्रवा हरिरित्यादि ॥ घृष्टशब्दस्य तु सोपसर्गस्य प्रयोग इष्यत एव । मन्दर-यमपरिघट्ट । तदिवस-निदहाणङ्ग इत्यादि ॥ श्रार्षे तु यथादर्शनं सर्वमविरुदं । यथा। घट्टा मट्ठा । विजसा । सुअलकणाणुसारेण । वकन्तरेसु अपुणो इत्यादि ॥ १७ ॥ मूल भाषांतर. जेना प्रकृति मूलरूप प्रत्यय, लोप, आगम, अने वर्णविकार कहेवामां आव्या नथी एवा गोण विगेरे शब्दो विकल्पे निपात थाय ने. सं. गौः तेना' गोणो गावी एवां निपात रूप श्राय. सं. गावः तेनुं गावीओ निपात रूप थाय. सं. बलिवर्दः तेनुं बइल्लो रूप थाय. सं. आपः तेनुं आऊ रूप श्राय. सं. पञ्चपञ्चाशत तेना पश्चावण्णा अने पणपन्ना एवां रूप थाय.सं. त्रिपञ्चाशत् तेनुं तेवण्णा रूप थाय. सं. त्रिचत्वारिंशत् तेनुं तेआलीसा रूप धाय. सं. व्युत्सर्गः तेनुं विउसग्गो रूप For Private and Personal Use Only

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477