________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः। ऽश्रुणि बाह । प्रवाह घञ् वृशेर्वा वा व सर्वत्रेति रखुक् ३१ टा श्रामोर्णः इति टास्थाने ण टाणशस्येत् इति पवहेण । आई श्राई करोतीति आध्यति णिज् बहुलं अन्यख इति रनध्यायादकारलुक् वर्त्तः ति त्यादीनां ति इणेरदे दावावे ॐ हरिजा दौलः र लः श्रनादौहित्वं व अनेन एत्वं उल्लेश ॥ २ ॥ टीका भाषांतर. आई शब्दना आदि आकार नो उकार अने ओकार विकटपे पाय. सं. आई-तेने सर्वत्रऊर्ध्वर ए सूत्रे र नो लोपकरी कगटड० हरिद्रादौलः अनादौ द्वित्वं ए सूत्रो लाग्या पड़ी क्लीबेसम् मोनु० ए सूत्रोथी उल्लं ओलं तथा बीजे पदे अल्लं अहं एवां रूप सिद्ध थायजे. सं. बाष्प तेने बाष्पेहोऽश्रुणि ए सूत्रथी बाह एवं रूप आय. सं. प्रवाह शब्दने घवृद्धा सर्वत्र रलक ३१ टा आमोणः टाण. शस्येत् ए सूत्रोथी पवहेण रूप सिद्ध थाय. आर्द्र ने जे करे ते आर्द्रयति कहेवाय. आई धातुने णिज्- प्रत्यय आवे तेने अभ्यस्व० ए सूत्र लागी वर्तमाना० ए सूत्र वडे ति श्रावे पजी त्यादीनां तिइ णेरदेदावावे हरि द्रादौलः अनादौ द्वित्वं या चासता सूत्रे एकार पाय एटले उल्लेइ एवं रूप सिद्ध थाय बे. ॥५॥
ओदाल्यां पंक्तौ ॥७३॥ बालीशब्दे पंक्तिवाचिनि आत उत्वं नवति ॥उली ॥ पंक्ताविति किम् । बाली सखी ॥ ३ ॥ मूल भाषांतर. पंक्ति वाचक एवा आली शब्दना आकारनो ओकार थाय बे. सं. आली शब्दनु ओली एबुं रूप श्राय. मूलमां पंक्तिवाचक एम कडं तेथी आली शब्दनो अर्थ जो सखी श्रतो होय तो प्राकृतमां आली एवं रूप थाय.॥ ३ ॥
॥ढुंढिका ॥ जैद ११ आली ७१ पंक्ति ७१ थाली-अनेन था श्रो अंत्यव्यंजनसबुक् उली ॥ ३ ॥ टीका भाषांतर. पंक्ति वाचक आली शब्दना आकार नो ओकार थाय. सं. आली सेने आ चालता सूत्रथी आनो ओथाय. पनी अंत्यव्यंजन ए सूत्रथी ओली एवं रूप सिद्ध थाय. ॥ ३॥
ह्रस्वः संयोगे॥४॥ दीर्घस्य यथा दर्शनं संयोगे परे हखो जवति ॥ श्रात् । श्रानं । श्रम्बं ॥ तानं । तम्बं ॥ विरहाग्निः। विरहग्गी ॥ श्रास्यं । अस्सं ॥
१३
For Private and Personal Use Only