________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः पादः ।
३८५
ईषत् कूरः पक्व पक्वांगारललाटेवा पपि सर्वत्र वलुक् श्रनादौ द्वित्वं ११ त्र्त्यव्यं० सलुकू क्रूर पिक्का बाला लायन्न निहीऽ दिएब बिमाहुलिंगस्स विवरकर पक्का करे लालाजलं हिश्रयं ॥ १ ॥ श्रस्य व्याख्यालावण्य निधिर्वाला मातुलिंगी बीजपुरस्य श्रजिनवत्वगिव ईषत् पक्वा चिंचा व आलिका इव पुरुषाणां हृदयं लालाकुलं करोति श्रत्र पूर्वपदं गौणं उत्तरपदं मुख्यं पदे ईषत् त्र्त्यव्यं मूलुक् शषोः सः ईत्स्वनादौ ससि ११ अव्यय सलुक् ईसि ॥ १२० ॥
arer भाषांतर. गौण एवा ईषत् शब्दने क्रूर एवो विकल्पे आदेश थाय. सं. चिंचा व तेने विवितिव ह्रखः संयोगे ए सूत्रोथी चिंचव्व एवं रूप याय. सं. ईषत् पक्वा तेने चालता सूत्रे ईषत् ने विकल्पे क्रूर आदेश थाय. सं. पक्व तेने पक्वांगारललाटेवा सर्वत्र अनादौ अंत्यव्यं० ए सूत्रोथी कुरपिचा एवं रूप थाय. बाला ए गाथानो अर्थ लावण्यनो जंडार एवी बाला स्त्री बीजोरानी नवीन त्वचानीम अथवा जरा पाकेली यांमलीनी जेम पुरुषोना हृदयने लाळथी जिंजवी दे े. हिं पूर्वपद गौण ने उत्तरपद मुख्य वे तेथी गौण ने ते आदेश थाय. पदे सं. ईषत् तेने अंत्यव्यं० शषोः सः ईत्वमादौ अव्यय सलुक ए सूत्रोथी ईसि रूप याय. १२० स्त्रिया इत्थी ॥ १३० ॥
स्त्री शब्दस्य इत्थी इत्यादेशो वा जवति ॥ इत्थी । यी ॥
मूल भाषांतर. स्त्री शब्दने इत्थी एवो आदेश विकल्पे थाय. सं. स्त्री तेनुं इत्थी तथा थी एवां रूप थाय ॥ १३० ॥
॥ ढुंढिका ॥
स्त्री ६१ इत्थी ११ स्त्री श्रनेन वा स्त्री शब्दस्य इत्थी ११ अंत्यव्यं सलुक् इत्थी पदे स्त्री सर्वत्र रलुक् स्तस्यथोऽसमस्तस्तंबे स्तवे वा स्त्री स्ती ११ अंत्यव्यं लुक् थी ॥ १३० ॥
टीका भाषांतर. स्त्री शब्दने इत्थी एवो विकल्पे आदेश थाय. सं. स्त्री तेने चालता सूत्रे विकल्पे स्त्री शब्दने इत्थी एवो विकल्पे आदेश थाय. अंत्यव्यं ० ए सूart इत्थी रूप याय. पदे स्त्री शब्दने सर्वत्र ० स्तस्यथोऽसमस्त अंत्यव्यं० ए सूत्रोथी थी एवं रूप थाय. ॥ १३० ॥
धृतेर्दिदिः ॥ १३१ ॥
घृति शब्दस्य दिहि रित्यादेशो वा जवति ॥ दिई । धिई ॥
४९
For Private and Personal Use Only