________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वितीयः पादः ।
३३
णांत्यास्तु कगचज० अत्यव्यंजन ए सूत्रोथी माउसि रूप याय. सं. मातृस्वसृ तेने चालता सूत्रे स्वसृ ने स्थाने छ थाय. पठी गौणांत्यस्य तृ कगचज० आतां - ताडु: डित्यंत्यलेकोनो ए सूत्रोथी माउच्छा रूप याय. एवीरीते सं पितृस्वसृ तेनां पिउसिआ तथा पिउच्छा एवां रूप थाय ॥ १४२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तिर्यचस्तिरिचिः ॥ १४३॥
तिर्यच् शब्दस्य तिरिति रित्यादेशो भवति ॥ तिरिहि पेठ ॥ श्रर्षे तिरिया इत्यादेशोपि । तिरिया ॥
टीका भाषांतर. तिर्यच् शब्दने तिरिच्छि एवो आदेश थाय. सं. तिर्यच् तेनुं तिरिच्छि रूप याय सं दृश्यति तेनुं पेच्छइ रूप याय. आर्ष प्रयोगमां तिरिआ एवो पण आदेश थाय. सं तिर्यच् तेनुं तिरिआ रूप थाय ॥ १४३ ॥
॥ ढुंढिका ॥
तिर्यच् ६१ तिरिनि ११ तिर्यच् अनेन तिर्यच् स्थाने तिरिचि ११ - त्यव्यं० लुक् तिरिहि दृश दशोनिष्ठ पेछावया दृशःस्थाने पछ श्रादेशः तिव्रप्रपत्यादीनां ति इपेइ श्रार्षे तिरिया ॥ १४३ ॥
टीकाभाषांतर. तिर्यच शब्दने तिरिच्छि एवो आदेश थाय. सं. तिर्यच् तेने चालता सूत्रे तिरिच्छि थाय पबी अंत्यव्यं० ए सूत्रे तिरिच्छि एवं रूप थाय. सं. दृश् धातु तेने दृशोनिअच्छपिच्छावयच्छा ए सूत्रे दृश्ने स्थाने पच्छ आदेश थाय. पीत्यादीनां ए सूत्रे पेच्छइ रूप थाय. आर्ष प्रयोगमां तिरिआ एवं रूप याय. १४३ घरस्य घरोsपतौ ॥ १४४ ॥
गृहशब्दस्य घर इत्यादेशो भवति पतिशब्दश्चेत्परो न जवति ॥ घरो घरसामी | राय-दरं ॥ श्रपतावितिकिम् । गढ़-वई ॥
मूल भाषांतर. गृह शब्दने घर एवो आदेश थाय. पण जो तेनी पत्नी पति शब्द न होय तो सं. गृह तेनुं घरो थाय. सं. गृहस्वामी तेनुं घरसामी एवं रूप याय. सं. राजगृह तेनुं रायहरं एवं रूप याय. पति शब्दपर न होय तो एम कह्युं बे तेथी सं. गृहपति तेनुं गह - वई एवं रूप थाय ॥ १४४ ॥
॥ ढुंढिका ॥
५०
गढ़ ६१ घर ११ पति ७१ गृह अनेन गृहस्थाने घर श्रादेशः ११ अतः सेर्डोः घरो । गृहस्य स्वामी घरस्वामी सर्वत्र वलुक् घरसामी राजगृह कगचजेति जलुकू वर्णो अ य अनेन गृहस्य घर
For Private and Personal Use Only