________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
मागधी व्याकरणम्.
कुश्मानः तेनुं कुम्माणो रूप याय. सं. कश्मीराः तेनुं कुम्हारा रूप याय. मनां उदाहरण– सं. ग्रीष्मः तेनुं गिम्हो रूप थाय. सं. ऊष्मा तेनुं उम्हा रूप थाय. स्मनां उदाहरण - सं. अस्मादृशः तेनुं अम्हारिसो रूप थाय सं. विस्मयः तेनुं विम्हओ रूप याय. ह्मनां उदाहरण - सं. ब्रह्मा तेनुं बम्हा थाय. सं. सुम्हाः तेनुं सुम्हा रूप याय. सं. ब्राह्मण तेनुं बम्हणो रूप थाय. सं. ब्रह्मचर्यं तेनुं बम्हचेरं रूप थाय. कोई ठेकाणे मम अक्षर पण जोवामां आवे . सं. ब्राह्मण तेनुं बम्मणो रूप थाय. सं. ब्रह्मचर्यं तेनुं बम्मचेरं रूप थाय. सं. श्लेष्म तेनुं सिम्मो थाय. कोई बेकाणे न पण थाय. सं. रश्मि तेनुं रस्सी रूप याय. सं. स्मरः तेनुं सरो रूप थाय.
॥ ढुंढिका ॥
पक्ष्म च श्मश्च ष्मश्च स्मश्च ह्मश्च परमष्ममह्माः तेषां पदमश्ममस्मानां ६३ म्ह ११ पदमन् अनेन दमस्य म्हः अंत्यव्यंजनस्य सलुक् १३ जस्ास्श्श्णयः सप्राग् दीर्घः जस्स्थाने इ पूर्वस्य दीर्घः म्ह | पम्हाईं पद्मललोचना अनेन श्मस्य म्हः कगचजेति लुक् नोएः ११ अंत्यव्यं सलुक् पम्हमलोचणा कुश्मान- ११ अनेन श्म म्ह नोणः श्रतः सेडः कुम्हाणो | कश्मीरः श्रत्काश्मीरे श्मी श्मा अनेन श्मस्य म्हः १३ जस्ास्ङसि०दीर्घः र रा जस्शसोलुक् कुम्हारा । ग्रीष्म- ११ सर्वत्र रलुक् ह्रस्वः संयोगे गी गि अनेन ष्मस्य म्हः अतः सेर्डोः गिम्हो | उष्मन् - ह्रस्वः संयोगे उ ऊ अनेन ष्मस्य म्हः त्र्त्यव्यं० नूलुक् ११ त्र्त्यव्यं० सलुक् तुम्हा । श्रस्मादृश - अनेन स्मा म्हाः इत्कृपादौ द रि शषोः सः ११ यतः सेडः - म्हारिसो विस्मयः श्रनेन स्म म्हः कगचजेति यलुक् ११ श्रतः से: विम्यो । ब्रह्मन् सर्वत्र रलुक् श्रनेन म्ह पुंस्यनश्राणोराजवच्च त् या ११ अंत्यव्यं० सलुक् बम्हा सं सुह्मन् श्रनेन पुंस्यन श्रणो राजवच्च अस् य ११ अंत्यव्यं स्लुक् सुम्हा ब्राम्हणसर्वत्र रलुक् ह्रस्वः संयोगे वा व अनेन म्ह ११ अतः सेर्मोः ब्रम्हणो ! बम्हचर्य - सर्वत्र रलुक् अनेन ह्मस्य म्ह ब्रम्हचर्ये चचे ब्रम्हचर्यतूर्यसौंदर्ये रः यस्य रः ११ क्लीबे सम् मोनु० बम्हचेरं । क्वचित् एतेषां म्मोऽपि जवति ब्राम्हणः सर्वत्र रलुक् ह्रस्वः संयोगे वा व
म्ह
For Private and Personal Use Only